SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 2 ॥ अथाऽजीवतत्त्वम् ॥ - 37 卐949卐zyo卐卐 ज्ञानाऽऽवारककर्मसंक्षयजनुर्येषामनन्ताऽमलं, ज्ञानं दर्शनरोधकृद्ध्यपचयाऽवस्थेन सद्दर्शनम् । दुर्जय्यं दुरितं च मोहनृपति जित्त्वाऽऽपि यैरक्षयं, चारित्रश्च भवान्तकृच्छिववरं सिद्धास्सदा पान्तु वः॥१॥ पूर्वोक्तगाथासप्तकेन जीवतत्त्वं व्याख्याय " यथोद्देशं निर्देश" इति न्यायेनाऽधुनाऽजीवतत्त्वं व्याचिख्यासुराचार्यपुरन्दरः प्रथमं तावदजीवतत्त्वस्य चतुर्दशभेदप्रतिपादिकामिमां गाथामाहधम्माऽधम्माऽऽगासा, तिय तिय भेया तहेव अद्धाय ।खंधा देस पएसा, परमाणु अजीव चउदसहा ६ व्याख्या-'धम्म'इत्यादि धारयति गतिपरिणतान् जीवपुद्गलाँस्तत्स्वभावत्वे इति धर्मः । अस्तयः प्रदेशास्तेषां कायः
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy