________________
iz
>
y-
ननु पर्याप्तलब्धिरपर्याप्तलब्धिर्वा कथं नामकर्मजन्या मन्तव्या ? यस्मात् पर्याप्तीनां पूर्णतायामपूर्णतायां वा दीर्घमल्पं वाऽऽयुरेव निमित्तं, दीर्घ चायुषि सति पर्याप्तीनां समाप्ति विनी, अल्पे च सति समाप्त्यभावः, ततः किं नामकर्मप्रभवा पर्याप्तिसमाप्तिरुत दीर्घाऽल्पायुर्जन्या ? सत्यम् , पक्षिणामुड्डयने यथा पवमानः, चक्षुषां दर्शनक्रियायां यथा प्रकाशः, मत्स्यानाञ्च तरणक्रियायां यथा जलमवश्यं साहाय्यकृत् परं पक्षिचक्षुःप्रभृतीनां स्वशक्त्या विना वाय्वादिसद्भावेऽपि उड्डयनादिक्रिया न संभवन्ति, एवं पर्याप्तीनां पूर्णतायामपूर्णतायां वा आयुरपि सहकारिकारणत्त्वेनोररीक्रियते, परं प्राधान्येन तु पर्याप्तापर्याप्तनामकर्मणी एव निमित्ते स्त इति ॥ अथ समाप्ति गताः पर्याप्तयः किं कार्य विदधति इति परिप्रश्ने उत्तरमुच्यते-जीव आहारपर्याप्तिलक्षणया शक्त्या प्रतिसमयमाहारग्रहणात्मिका क्रियां कुरुतेऽथवा गृहीतमाहारं खलरसादिसप्तधातुरूपतया परिणमयति, शरीरपर्याप्तेः समाप्त्या तजन्यसामर्थ्यविशेषेण काययोगात्मिकां चेष्टां कर्तुं धावनवल्गनादि क्रियायां, लोमाहारेण कवलाऽऽहारेण वाऽऽत्तान् पुद्गलान् शरीरतया परिणमयितुश्च जीवस्समर्थो भवति, इन्द्रियपर्याप्तिपूर्णताजम्यशक्तिविशेषेण इन्द्रियद्वारा इन्द्रियगोचरं तं तं विषयं बुध्यते जीवः, प्राणाऽपानपर्याप्त्यापर्याप्तो जीवः प्राणाऽपानयोग्यदलिकानादाय तान् दलिकान् प्राणाऽपानक्या परिणमय्याऽवलम्ब्य चोच्छ्वासनिश्वासत्वेनोत्पादयति, तथा भाषापर्याप्तिपर्याप्तेषु जीवेषु भाषणात्मकं वाग्बलमुत्पद्यते । मनःपर्याप्तिपरिनिष्ठया च जीवश्चिन्तनात्मकं मनोबलं प्रामोतीति ॥६॥
इत्येवं प्राक्तनगाथायां पर्याप्तिषद्कस्वरूपं कस्य जीवस्य कतिपर्याप्तयो भवन्ति चेति व्याख्यायाऽस्यां गाथायां जीवस्य बाह्यलक्षणात्मकान् पूर्वोक्तपर्याप्तिभिश्च निष्पन्नान् प्राणान् व्याचिख्यासुराह;
F3>
<