SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ शीतिसंख्याका अमूर्त्तभेदाः सञ्जाताः । अथ मूर्त्ताः कतिभेदास्तदुच्यते, पुद्गलात्मकाः परमाणुप्रदेशदेशस्कन्धाश्चत्वारोऽञ्जीA वस्य, चतुर्दशजीवस्य द्विचत्वारिंशत् पुन्यस्य, द्व्यशीति पापस्य, द्वाचच्चारिंशदाश्रवस्य चत्वारो बन्धस्य चेति सर्वसंख्या 品 गणनेन अष्टाशीत्यधिकशतं मूर्त्तभेदानां जातमिति ॥ स्थापना || 55-55 तत्त्वनाम. जीवतत्त्वम् अजीवतत्त्वम् पुन्यतत्त्वम् पापतत्त्वम् आश्रवतत्त्वम् संवरतत्त्वम् निर्जरातत्त्वम् बन्धतत्त्वम् मोक्षतत्त्वम् २७६ भेदेषु जीवाS - जीववि० १४-० ० - १४ ० - ४२ ० - ८२ ० - ४२ ५७ - ० १२ - ० 0-8 ९-० ९२ - १८४ २७६ भेदेषु मूर्त्ताऽ- मूर्त्तवि० १४ -० ४ - १० ४२ - ० ८२ -० ર ० ० - ५७ ० - १२ ४-० १८८ ८८ २७६ भेदेषु हेय ज्ञेय- उपादेयविभागः 0 १४ ० १४ ० 9 ८२ ४२ ० 0 ४ ० १२८ ० ० ० ० ० ० ૨૮ G કર ० ० 99 १२ ० ९ १२० SUM75555<
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy