SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्व - सुमङ्गलाटीकायां ॥१६८॥ V कपिलकेवलिकथानकञ्चेदं - कौशाम्ब्यां जितशत्रुराज्ञः पुरोहितस्य काश्यपाभिधानस्य कपिलनामा पुत्रः पूर्वार्जितज्ञानावरणीयोदयादज्ञानी सञ्जातः, पितुखसानाऽनन्तरं तस्य जडत्वात् पितृपरम्पराऽऽयातं तं वर्जयित्वाऽन्यः पुरोहितः पार्थिवेन विहितः, अतो मात्रोपलभ्भितो मातुः प्रेरणया श्रावस्त्या मिन्द्रदत्तस्य विप्रस्य पार्श्वेऽध्ययनार्थं जग्मिवान् । तत्र कस्यचिच्छ्रेष्ठिनो दास्या सह संलग्न एकदा निर्धनच्त्वान्महोत्सवप्रसङ्गावाप्तशोकार्त्ता तां संवीक्ष्य कपिलः शोकनिमित्तं पप्रच्छ । दासी दारिद्र्यहेतुं कथयिfear वित्तप्राप्युपायं दर्शयामास - 'यदत्रत्यो धनश्रेष्ठी आशीर्वचसा प्रातः प्रबोधयित्रे माषद्वयप्रमाणं हिरण्यं प्रयच्छति एतच्छ्रुत्वा — अन्यः कश्चिन्मत्तः प्राङ् मा तत्र गच्छेदिति धिया मध्यरात्रं तत्र गन्तुं निसृतोऽध्वन्यारक्षकैर्धृतः प्रत्युषे पार्थिवस्य सनीडे नीतः । कपिलेन यथार्थे वृत्तान्ते निवेदिते हृष्टो राजा उवाच ' यथेप्सितं मार्गय ' इति श्रुत्वाऽऽलोच्य मार्गयिष्यामीत्युक्त्वाऽशोकवाटिकायामालोचनार्थं गतश्चिन्तयति किं मार्गयामीति, द्विमाषसुवर्णं याचे ? न, एतावताऽल्पेन कियद्दिनानि यास्यन्ति १ निष्काणां शतं सहस्रं वा याचे १ न, अनेनाऽपि किं १ लक्ष कोटिं वा निष्काणां वा मार्गयामि १ न, राज्यं याचे इत्येवं लोभाभिवृद्धोऽग्रे वर्धमानो लघुकर्मिच्चाद्विचारयामास यदहो द्विमाषात् कियत्पर्यन्तं यावदहं गतवान् ? निर्मर्यादः खलु लोभ इति वैराग्याञ्जातजातिस्मृतिः शीघ्रमेव लोचपुरस्सरं देवतार्पितवेषं गृहीत्वा पार्थिवस्य पार्श्वे समागत्य ' धर्मलाभोऽस्तु ' इत्युवाच किञ्चिन्तितमिति राज्ञा पृष्टे, लोभस्य निरवधिकत्त्वं विचिन्त्येदं संतोषव्रतं मया गृहीतम्' इति जगाद । क्रमेण च ततो विहरन् घातिकर्मक्षयादवाप्तकेवलज्ञानदर्शनो राजगृहाऽटव्यां बलभद्रादिस्तेनानां पञ्चशतीं प्रतिबोधार्थं ययौ, स्तेनैरुक्तं ' नृत्यं जानीहि ' तदा ओमित्युक्त्वा 'अधुवे असासयम्मि ' इत्यादिपदोच्चारपूर्वकं नृत्यमारेभे । क्रमेण A A T A > - U M A N L प्रकीर्णा० सोदाहर णाः सिद्ध भेदाः ॥ ॥१६८॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy