________________
32
टीकाकार
मङ्गल
श्रीनवतत्त्वसुमङ्गलाटीकायां॥१॥
पीठिकादि.
><3
>卐-
वन्दारुजनमन्दारं वृन्दारकनिषेवितम् । भव्याम्भोजविवस्वन्तं, वन्देऽहं गणिगौतमम् ॥३॥
सदयहृदयकान्तं पूज्यमानं सुभव्य-थितललितपयैर्वर्ण्यमानं कवीन्द्रः॥
जिनचरणसरोजे सर्वदैकाग्रचित्तं, विजयकमलसूरिं संस्तुवे प्रीतिपूर्वम् ॥४॥ येनाऽज्ञानतमो ममेन्दुसदृशस्फूर्जत्सुबोधांशुभि-स्तं यश्च विपश्चिदीशनिकरेणाऽसंस्तुतः सद्धिया। बाल्येऽपि प्रजिगाय मोहनृपतिं कल्याणकल्पद्रुम, भो भव्याःप्रणमन्तु तं बुधवरं सूरीश्वरं मोहनम् ॥५॥
क बुद्धिलेशो मम बिन्दुतुल्यः, केदं च शास्त्रं जलधीशमानम् ।
तथापि गीतार्थगुरुप्रतापात् सुमङ्गलानावि सुसंस्थितोऽहम् ॥ १॥ ___इह हि नारकतिर्यड्नरामरगतिस्कन्धस्य, गर्भनिषेककललार्बुदमांसपेश्यादिजन्मजरामरणशाखस्य, दारिद्याद्यनेकव्यसनोपनिपातपत्रगहनस्य, प्रियविप्रयोगाऽप्रियसंप्रयोगार्थनाशाऽनेकव्याधिशतपुष्पोपचितस्य, शारीरमानसोपचिततीव्रतरदुःखोपनिपातफलस्य संसारतरोरून्मूलने तीक्ष्णकुठारकल्पा अहमहमिकावनम्रनिःशेषसुराऽसुरनिकरा अमितपुण्यप्राग्भारा सकलजगजंतुजातामितैकान्तहितानुशासिनस्त्रिभुवनभवनाभोगभासिनः प्रध्वस्ताऽशस्ततिमिरनिकराः सर्वज्ञदिवाकरा जैनेन्द्रप्रवचने सम्यग्दर्शनज्ञानचारित्राणि अवन्ध्यमोक्षफलप्रापकत्वेन प्रोचुः । तत्रापि त्रिकमध्ये तत्त्वार्थश्रद्धानात्मकं सम्यग
१ जलधीनामीशः स्वयंभूरमण इति ।
-
<
>