SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ N श्रीनवतत्व सम्यक्त्वपूर्वकं क्षायिकसम्यक्त्वमुपलभ्य शतसहस्रपृथक्त्व सागरोपमैर्लघुभूतासु कर्मस्थितिषु क्रमेण देशसर्वविरतिलाभमुपगम्य सुमङ्गला- क्षायिकभावापन्नं यथाख्यातचारित्रं संप्राप्तुकामोऽल्पतरकर्मा क्षपकश्रेणिं समारभते । तत्राऽपूर्वकरणसंज्ञकाष्टममुणस्थाने टीकायांस्थितिघातरसघातगुणश्रेणिगुणसङ्क्रमादिभिर्विशिष्टक्रियासम्भारस्समुपजाताऽजेयशक्तिकोऽनिवृत्तिबादराख्यनवमगुणस्थाने नपुं AV UN55 T सकवेदस्त्रीवेदाऽप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकपुंवेदहास्यषट्कसञ्ज्वलनक्रोध सवलनमानस ज्वलनमायाबादरसञ्ज्वल॥१५७॥ धनलोभाख्यकमप्रकृतीनां क्रमेणाऽन्तर्मुहूर्त्तान्तः क्षयं विधाय सूक्ष्मसम्परायोपाहे दशमे गुणस्थानके किट्टिकृतसूक्ष्म समूलकार्षं हत्वा क्षपकानामुपशान्तमोहस्य गुणस्य प्रयोजनाभावात् क्षीणमोहगुणे अन्तर्मुहूर्त्त यावत् । क्षीणमोहान्त्यसमयेऽवशिष्टानां ज्ञानदर्शनावरणान्तरायाणां त्रयाणां घातिकर्म्मणां क्षये समुपजाते त्रयोदशगुणस्थानकायसमये केवलज्ञानं केवलदर्शनं च सामान्यविशेषाभ्यां समस्तलोकालोकविषयावभासकं संप्राप्नोति । उक्तश्च वाचककुलकिरीटै5 रुमास्वातिपूज्यैः; - “ मोहक्षयाज्ज्ञानदर्शनावरणन्त्रिरायक्षयाच्च केवलम् " । यैश्चार्हदादिविंशतिस्थानकपदाराधनतस्तृतीयभवे तीर्थकरनामप्रकृतिर्निकाचिता तेषां केवलज्ञानदर्शनप्राप्तिसमकालमेव तीर्थकरनाम्नो विपाकोदयो सञ्जायते, तत्प्रभावाच्च कृतार्थोऽपि सन् सुरासुरविरचितसमवसरणे विराजमानो योजनगामिनीं भव्यनिवहोपकारिणीं सुधास्यन्दिनीं पञ्चत्रिंशत्गुणो|पसेवितां देशनां प्रदत्ते, चतुस्त्रिंशदतिशयाश्च प्रादुर्भवन्ति । तीर्थकरच गणधरादिस्थापनापूर्वकं चतुर्विधसङ्घलक्षणं तीर्थं 5 विसंवादे क्षायिकावाप्तिस्तु क्षयोपशमपूर्विकैवेत्युभयोरपि संमतम् । २ क्षपक श्रेणिस्वरूपं तु सविस्तरं शतकादिभ्योऽवसेयं, अत्र त्त्वंगुलिनिर्देशमात्रमिति । A T S V मोक्षवे मोक्षप्रतिपत्तिक्रमः ॥ ॥१५७॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy