SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ V फुसणा अहिया कालो, इगसिद्ध पडुच्च साइओणंतो । पडिवायाऽभावाओ, सिद्धाणं अंतर नथि ।४८ । A टीका- ' फुसणा ' इति । स्पर्शना अधिका, अवगाहनापेक्षया स्पर्शना अधिकेत्यर्थः । ननु स्पर्शनावगाहनयोः कः 5 प्रतिविशेषः ? येनाऽवगाहनातः स्पर्शनाया आधिक्यमुच्यते १ सत्यं, अवगाहना तु निजावगाहव्याप्तिलक्षणा, यत्र यत्रावगाहT स्तत्राऽऽत्मप्रदेशा नियमेन भवन्ति, यत्राऽऽत्मप्रदेशास्तत्र अवगाहनाऽपि भवत्येव, स्पर्शनायां न तथात्वम्, आत्मप्रदेशावगा5 ढभिन्नाकाशप्रदेशानामाकाशप्रदेश स्थित पुद्गलादीनां च समन्ततः स्पर्शनायाः सद्भावात् । अथ कालद्वारम् -' इगसिद्ध पडुच्च A साइओणतो ' इति, एकसिद्धं प्रतीत्य कालस्य साद्यनन्तत्वम्, यदा च विविक्षितजीवस्य सिद्धत्वं समुपजातं तदा सादिः, अथ न कदाचिदपि ततः तस्य प्रच्युतिरित्यनन्तत्त्वम् । अनेकसिद्धाऽपेक्षया अनाद्यनन्तत्त्वं तच्च यथावसरं प्राक् परिभाषितमितिनाऽत्र वितन्यते । गतं कालद्वारं सम्प्रतिरन्तरद्वारम् -' पडिवायाऽभावाओ सिद्धाणं अंतरं नन्थि ' इति प्रतिपाता - भावात् सिद्धानामन्तरं नास्ति, क्षयोपशमप्रमुखसम्यक्त्वलाभानन्तरं मिथ्यात्त्वोदयापेक्षो मिध्यात्वप्राप्तिपूर्वकः सम्यक्त्वभ्रंशो V भवति, अथ तद्रंशाऽनन्तरं पुनर्जघन्यत उत्कृष्टतश्च कियत्कालानन्तरं तत्सम्यक्त्वगुणलाभः १ इति यत् कालनियमनं तदन्त T फ्र गावच्छिन्नः । सिद्धाश्च निःशेषा अप्युपरिष्टादलोकाकाशप्रदेशैस्स्पृष्टाः समश्रेणिगताः, अधस्ताद्यथावगाहमुच्चावचा अपीति क्षेत्रद्वारम् | स्थापना - "[[[" । ४७ । अधुना स्पर्शनाद्वारम् — A 12 SUMAN505L! (ड A
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy