________________
!
C'
श्रीनवतवसुमङ्गलाटीकायां॥१४९॥
मोक्षतत्त्वे सम्यक्त्वस्वरूपम्॥
'
>
izsy>卐卐卐卐-卐>)
समापन्नाः केचन भव्या अपि रागादिरिपुभिः पराजिताः सन्तस्ततः पुनः प्रतिनिवृत्त्योत्कृष्टस्थितिबन्धका भवन्ति, केचिदवस्थितपरिणामा अपूर्वकरणयोग्यविशुद्ध्यभावात् तत्रैवानियतकालं तिष्ठन्ति, येषाश्चोत्कृष्टतोऽपार्धपुद्गलपरावर्ताद्धायां नियमेन मोक्षस्ते पूर्वोक्तनिखिलस्थितिलाघवादिक्रियाकलापसमापन्नास्तथाभव्यचपरिपाकवशतो वक्ष्यमाणाऽपूर्वकरणवर्तिस्थितिघातरसघातादिभिरद्यावधि संसारचक्रेऽभिन्नपूर्वां रागद्वेषनिविडग्रन्थि भित्वानिवृत्तावन्तर्मुहूर्त विश्रम्यौपशमिकसम्यक्त्वलाभमनुवते । त्रयः पुरुषा यथेष्टनगरं सम्माप्तुकामा विवक्षितस्थलान्निर्मता अध्वनि श्वापदस्तेनादिव्याकुलाटवीनिवासैश्चौरैलण्टितास्सन्तस्तेषां मध्यादेकस्त्रासभयात्पलायितः, अपरश्चौरहस्ते पतितः, अन्यस्तु स्वभुजबलातिशयेन लुण्टाकान्निर्जित्येष्टनगरं प्राप्तः, तथाऽत्रापि द्रष्टान्तोपनयेनावगन्तव्यमिति । अपि च मलातिशयक्लिन्नवाससि क क घृतविन्द्वादिजन्यमालिन्यं तद्वित्रिशः क्षारादिसामग्रीयोगतः प्रक्षालनप्रयासमृते यथा नाविर्भवति तथा पूर्वोक्तलक्षणां यथाप्रवृत्तकरणयोग्यां विशुद्धिमृते यथोक्तग्रन्थिस्थानस्याऽपि न प्रादुर्भावः, कुतस्तावत्तद्भेदकथा ? इति । अथापूर्वकरणम्-अपूर्वान्यभिनवानि करणानि परिणामानि स्थितिघातरसघातणगुश्रेणिस्थितिबन्धादीनां निवर्त्तकानि यस्मिँस्तदपूर्वकरणमिति गुणनिष्पन्नवचनम् । अत्राप्ययमाशयःअत्र हि स्थितिघातो रसघातो गुणश्रेणिः स्थितिबन्धाद्धेत्येताश्चतस्रः क्रियास्समकमेव प्रवर्तन्ते । स्थितिघातो नाम-स्थितिसत्कर्मणोऽग्रिमभागादुत्कर्षत उदधिपृथक्त्वं-प्रभृतशतसागरोपमशतप्रमाणं जघन्येन च पल्योपमसंख्येयभागमानं स्थितिकण्डकमुत्किरति, उत्कीर्य च याः स्थितीरधो न खण्डयति तत्र तद्दलिकं प्रक्षिपति, अन्तमुहर्तेन च कालेन तत्स्थितिकण्डकमुत्कीर्यते । उक्तश्च-" उक्कोसेण बहुसागराणि इयरेण पल्लसंखंसं । ठिइअग्गाउ घायइ अंतमुहुत्तेण ठिइकंडं ॥१॥"
>
॥१४९॥
>