SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ मानवतत्त्वसुमङ्गलाटीकायां <>5z बन्धतत्वप्रारम्भः॥ KHERWASNA ॥११९॥ अथ बन्धतत्त्वम् -卐> i0555525054-5 -卐> यज्ज्ञानस्य फलं महोदयपदावाप्तावलं कारण, यस्याऽऽराधनतः प्रयान्ति निखिला दोषा असत्कर्मजाः। यच्चाशेषभवाटवीभ्रमणसंक्लेशार्दितानां नृणां, विश्रामप्रदपादपं च चरणं भव्यैः समाराध्यताम् ॥१॥ सप्तमे तत्त्वे लक्षणभेदाभ्यां निर्जरां व्याख्याय 'बन्धाऽविनाभाविनी निर्जरा' इति विज्ञायोद्देशकमायातमष्टमं बन्धतत्त्वं प्रक्रमते, तत्र निर्जराप्रारम्भे 'बारसविहं' इति गाथायां 'बंधो चउविगप्पो य, पयइडिइ अणुभाग-पएसमेएहिं नायवो' इति पदेन प्रकृतिस्थित्यनुभावप्रदेशभेदैर्वन्धश्चतुर्विकल्पो ज्ञातव्य इत्युक्तम् । अथ किंलक्षणा प्रकृतिः किंलक्षणा स्थितिः किंस्वरूपोऽनुभागः किंरूपाच प्रदेशा इति प्रतिपिपादयिषुराचार्यः सूत्रं निर्मिमीते; i>卐<
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy