________________
किं पुनरत्र पृथगुपादानम् ? सत्यम्, सोऽतिचारविशुद्धसर्थ उक्तः, अयं तु सामान्येन निर्जरार्थ इत्यपौनरुक्त्यम् ।। इति षड्विधमाभ्यन्तरं तपः । एतदाभ्यन्तरं तपः संवरत्च्त्वादभिनवकर्मोपचयप्रतिषेधकं, निर्जरणफलत्वात् कर्मनिर्जरकम् पारम्पर्येण चामिनवकर्मापचयप्रतिषेधकत्त्व - पूर्वोपचितकर्मनिर्जरकत्त्वाभ्यां मोक्षप्रदमिति समाप्तं निर्जरातत्त्वम् ।।
55-554
SAR
व्याख्याय निर्जराख्यं तत्त्वश्च यथामति प्रापि यत्पुन्यं । तेनास्तु- भव्यसन्दोहस्सकामनिर्जराप्रवणः ॥ १ ॥
लॉटरी
इत्याराध्यपादाचार्यवर्य्यश्रीमद्विजयमोहनसूरीश्वरविनेयावतंसोपाध्यायपदालङ्कतश्रीमत्प्रतापविजयगणिचरणाब्ज
चञ्चरीकप्रवर्त्तकमुनिश्रीधर्मविजयविरचितायां श्रीनवतत्त्वप्रकरणसुमङ्गलाटीकायां निर्जरातत्त्वं समाप्तम् ॥
555<5Z505<5
U