SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ निर्जरातत्त्वे ध्यान भीनवतत्त्व सुमङ्गलाटीकायां॥११८॥ आशाविचयः अपायविचयः विपाकविचयः संस्थानबिचयः तीवमन्दादिभेदाः पीतपद्मशुक्ललेश्याः प्रतिभेदमानित्यान्तमुहर्त्तम् , भेदसमुदा| यमाश्रित्य देशोना पूर्वकोटिः। यन्त्रकम्॥ -शुक्लध्यानम् -|-धर्मध्यानम् - iz45549->फर! आनन्तर्यपारम्पर्या प्राप्तिः॥ मोक्षः। स्वर्गः। भ्यां स्वर्गापवर्ग अक्षपकोपशा निसर्गाधिगमाभ्याम | मकान्य- शेषजीवादिपदार्थश्रतरश्रोणिस-दानं, जिनसाधुगुणो कीर्तनं, प्रशंसा|विनय-दानानि च ॥ । पृथक्त्ववितर्कसविचारम् एकत्त्ववितर्कमविचारम् सूक्ष्मक्रियमप्रतिपाति व्युच्छिन्नक्रियमनिवर्ति iss<yz5055-फ़र! ८...१२ [विशुद्धपीतप- | अन्तर्मुहर्तम् | अशुक्ललेश्याः शुक्ललेल्या अन्तर्मुहूर्त्तम् पश्चइस्वाक्षरप्रमाणकालः। । अयोगित्त्वम्। ____ अथ व्युत्सर्गः:-व्युत्सर्जनीयस्य परित्यागो व्युत्सर्गः। स द्विविधा-बाह्य आभ्यन्तरश्च, तत्र बाटो द्वादशादिमेदभिन्नस्योपधेरतिरिक्तस्य, अनेषणीयस्य संसक्तस्य वाऽनपानादेस्ल्यागः। आभ्यन्तरः संसारपरिभ्रमणहेतूनां क्रोधादिकषायाणां मृत्युकाले शरीरस्य च मनोवाक्कायैः कृतकारिताऽनुमतिभिश्च परित्याग इति । ननु व्युत्सर्गः प्रायश्चित्तभेदमध्ये उक्तत्त्वात् ८॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy