SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ >5<5-55-5><5Z - रौद्रध्यानम् संरक्षणानबन्धि 7 मृषानुबन्धि हिंसानुबन्धि नवन्धि 4 A : : Ov - आर्त्तध्यानम् - रोगचिन्ता अनिष्टसम्प्रयोगार्त्त॰ इटवियोगा निदाना (अग्रशौचा) ० 51 - - : · अतिसंक्लिष्टकापोत- अनतिसक्लिष्टका नीलकृष्णलेश्याः पोतनीलकृष्णलेश्याः अभव्यापेक्षया अनाद्यनन्तः, भव्यापेक्षयाऽनादिसान्तः, आन्तर्मौहूर्त्तिकश्च आर्त्तरौद्रापेक्षः । नरकगतिः । तिर्यग्गतिः । हिंसादिसावद्यकार्येध्वानन्दः, अधर्मे धर्म करतलविन्यस्तवबुद्धिः, प्रचण्डक्रोधा दन- क्रन्दनविलपनविष्टत्त्वं, महामोहाभि- हाहेतिशब्दोच्चारणभूतत्त्वं, पश्चात्तापा- दीर्घनिश्वासादीनि ॥ भावत्वादि च ॥ 555555 भेदाभिधानानि गुणस्थानानि लेश्याः ॥ ध्यानचतुष्कभेद-गुणस्थान - लेश्यादिप्रदर्शकयन्त्रकम् ॥ शुक्लध्यानस्य लिङ्गानीति ध्यानविचारस्य संक्षेपः । विस्तरस्तु ध्यानशतक-तत्वार्थादिभ्योऽवसेयः ।। कालप्रमाण ध्यानफलम् कैवल्यावाप्तिरयोगित्वादीनि लिङ्गा
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy