________________
><><5555>5<
A
T
S
S
यिकं, विनयादेराकृतिगणत्वात् स्वार्थे इकणू प्रत्ययः । यद्वा समो रागद्वेषविप्रमुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्यायः समायः, समो हि प्रतिक्षणमपूर्वैर्ज्ञानदर्शनचरणपर्यायैर्भवाटवी भ्रमणसंक्लेशविच्छेदकैर्निरुपमसुखहेतुभिरधःकृतचिन्तामणिकामधेनुकल्पद्रुमोपमैर्युज्यते, समाय एवं सामायिकं मूलगुणानामाधारभूतं सर्वसावद्यविरतिरूपं चारित्रं । यदाह वाचकमुख्य: ; - 'सामायिकं गुणानामाधारः खमिव सर्वभावानाम् । नहि सामायिकहीनाश्चरणादिगुणान्विता येन ॥ १ ॥ तस्माज्जगाद भगवान्, सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ' ॥ २ ॥ यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिकं तथापि छेदादिविशेषैर्विशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते । प्रथमं पुनरविशेषणात् सामान्यशद्ध एवाऽवतिष्ठते ' सामायिकमिति ' । तच्च सामायिकं द्विधा इच्चरं यावत्कथिकं च, तत्रेत्वरं भाविव्यपदेशान्तरच्त्वादिचरं स्वल्पकालं, तच्च प्रथमचरमतीर्थकरतीर्थे भरतैरवतेषु यावदद्यापि शैक्षस्य महाव्रतानि नारोप्यन्ते तावद्विज्ञेयम् । आत्मनः कथां यावदास्ते यावत्कथं यावज्जीवमित्यर्थः । यावत्कथमेव यावत्कथिकं एतच्च भरतैरवतेषु प्रथमचरमवर्जमध्यमद्वाविंशतितीर्थकरतीर्थान्तर्गतसाधूनां महाविदेहतीर्थकरमुनीनां चावसेयम् तेषामुपस्थापनाया अभावात्, उक्तञ्चः - ' सङ्घमिणं सामोहय छेयाइ विसेसियं पुण विभिन्नं । अविसेसं सामाइयचियमिह सामन्त सन्नाए ॥ १ ॥ सावज - जोगविरइत्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहंति य पढमंतिमजिणाणं ।। २ ।। तिथेसु अणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥ ३ ॥ " ननु च इन्वरमपि सामायिकं करोमि भदन्तं ? सामायिकं ' यावज्जीवम्' इत्येवं यावदायुस्तावत्स्वीकृतं, तत उपस्थापना काले तत् परित्यजतः कथं न प्रतिज्ञाभङ्गः ? उच्यते,
品
UM<5Z5
A
品
L
A