________________
zy57<卐-卐<卐-552
प्रियविप्रयोगाऽप्रियसंप्रयोगेप्सिताऽलाभदारिद्यदौर्भाग्यदौर्मनस्यमरणादिसमुन्थेन दुःखेनाऽभ्याहतस्य जन्तोस्संसारेऽर्हन्तमृते । शरणं न विद्यते किश्चिदिति चिन्तयेत् , एवञ्च नित्यमशरणोऽस्मीति चिन्तयतो नित्योद्विग्नस्य भव्याऽत्मनः सांसारिकेषु भावेष्वभिष्वङ्गो न भवति, अर्हच्छासनमेव परं शरणमित्यशरणभावना २॥'संसारो' इति, संसरणं संसारः, संसरन्ति वा पर्यटन्ति अनादिकर्मसन्तानतन्तुसङ्घातबद्धा जन्तवो नारकतिर्यङनराऽमरपर्यायैरस्मिन्निति संसारः, तत्स्वरूपपर्यालोचनम्-- अनादौ संसारे नरकतिर्यग्योनिमनुष्याऽमरभवग्रहणेषु चक्रवत् परावर्त्तमानस्य जन्तोः सर्वे एव स्वजनाः परजना वा, नहि स्वजनपरजनयोर्व्यवस्था विद्यते, माता हि भूत्वा भगिनी भार्या दुहिता च भवति, भगिनी भूत्वा माता भार्या दुहिता च भवति, भार्या भूत्वा माता दुहिता भगिनी च भवति, दुहिता भूत्वा माता भार्या भगिनी च भवति, तथा पिता भूत्वा भ्राता पुत्रः पौत्रश्च भवति, पुत्रो भूत्वा पिता भ्राता पौत्रश्च भवति, पौत्रो भूत्वा पिता भ्राता पुत्रश्च भवति । भर्त्ता भूत्वा दासो भवति, दासो भूत्वा भर्ता भवति । शत्रुर्भूत्वा मित्रं भवति, मित्रं भूत्वा शत्रुर्भवति । पुमान् भूत्वा स्त्री भवति नपुंसकञ्च, स्त्री भूत्त्वा | पुमान् नपुंसकश्च भवति, नपुंसकञ्च भूत्वा स्त्री पुमाँश्च भवति । एवं चतुरशीतियोनिप्रमुखशतसहस्रेषु रागद्वेषमोहाभिभूतैजन्तुभिरनिवृत्तविषयतृष्णैरन्योऽन्यभक्षणाऽभियातवधबन्धाभियोगाऽऽक्रोशादिजनितानि तीब्राणि दुःखानि प्राप्यन्ते, अहो द्वन्द्वाऽऽरामः कष्टस्वभावः संसार इति चिन्तयेत्, 'समस्तलोकाऽऽकाशेऽपि नानारूपैः स्वकर्मतः।वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः' ॥१॥ इति ध्यानपरस्य संसारभयोद्विग्नस्य निर्वेदो भवति, निर्विण्णश्च संसारप्रहाणाय घटत इति
१ द्वन्द्वेषु शीतोष्णसुखदुःखादिरूपेष्वारमणं यस्मिन्निति ।