________________
श्रीनवतत्व
सुमङ्गला
टीकायां
॥ ८१ ॥
N
A
फ्र
V
A
S
T
U
व्युदकतेजोवायुवनस्पतिषु त्रसेषु च यदन्नाद्यचित्तमपि स्थापितं तन्निक्षिप्तम् ३ । सचितेन फलादिना स्थगितं तत् पिहितं ४ | संवरतच्चे दानभाजनस्थयोग्यं सचित्तेषु पृथिव्यादिषु निक्षिप्य तेन भाजनेन ददतः संहृतम् ५ । बालवृद्धपण्डकवेपमानज्वरितान्धमत्तोन्मत्तच्छिन्नकरचरणनिगडितपादुकारूढकण्डकपेषक भर्जक कर्तकलोठकवींखकपिञ्जकदलकव्यालोडकभोजकषट्कायविराधका दातृत्त्वेन प्रतिषिद्धाः, या च स्त्री वेलामासवती गृहीतबाला बालवत्सा- वा. साऽपि प्रतिषिद्धा, एम्यो अन्नादि गृहीतुं साधोर्न कल्पते ६ । देयद्रव्यं खण्डादि सचित्तेन धान्यकणादिना मिश्रं ददत उन्मिश्रम् ७ । देयद्रव्यं मिश्रमचित्तत्वेनाऽपरिणमनादपरिणतम् ८ । वसादिना संसृष्टेन हस्तेन पात्रेण वा ददतोऽन्नादि लिप्तम् ९ । घृतादि च्छईयन् यद्ददाति तच्छर्दितं, छर्घमाने घृतादौ तत्रस्थस्याऽऽगन्तुकस्य वा सर्वस्य जन्तोर्मधुबिन्दुदाहरणेन विराधना सम्भवात् । १० ।
M
A
T
N
A
एषणायामुदाहरणम् ;- यथा मागधेषु जनपदेषु नन्दीनामग्रामः, तत्रको धिगूजातीयो गौतमाख्यश्चक्रकरः, तस्य च क धारिणी भार्या, कदाचिच्च तस्या गर्भो जातः, षाण्मासिके च गर्भे धिग्जातीयो मृतः, गर्भकाले पूर्णे सा धिगुजातीया धारिणी पुत्रं प्रसूतवती, मातुलेन संवर्धनं कृतं कर्म्मकरणमपि शिक्षितम् । विवाहविचारणायां केनचित्कारणेन निर्विणो नन्दिवर्धनाssचार्याणां सकाशे निष्क्रान्तः, क्रमेण षष्ठाऽष्टक्षपको जातः इमं चाऽभिग्रहं गृह्णाति, प्रत्यहं मया बालग्लानादीनां वैयावृत्त्यं कर्त्तव्यं, तीव्रश्रद्धः स प्रतिज्ञातं तत् करोति, शक्रेणाऽपि सुधर्मायां प्रशंसितः, तच्प्रशंसामश्रद्दधानः कश्विद्देवपाशः परीक्षार्थं भुवमुत्तीर्य द्वे श्रमणरूपे विकुर्व्य तं परीक्षेते, द्वयोर्मध्ये एक अतिसारव्याधिग्रस्तोऽटव्यां स्थितः, द्वितीयस्तं ग्लानवैयावृत्त्यकरं श्रमणं प्रति गत्वाऽऽह ' कश्चिदेको ग्लानश्रमणः पतितः, यो वैयावृत्यं श्रद्दधाति स क्षिप्रमुत्तिष्ठतु । षष्ठोपवासपारणकार्थाऽऽनी
G
A
L
एषणा
समितिः।।
॥ ८१ ॥