SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ zs श्रीनवतत्त्वसुमङ्गलाटीकायां॥ ७८॥ संवरतत्त्वे देशसर्व संवरस्वरूपम्॥ > संयमप्रतिपत्तौ कि जानीरन् , कथं च क्रीडाप्रमत्ताःसन्तस्ते पटुकायान् संरक्षेयुः' तभिरवशेषमपि तेषां प्रलपितं मिथ्यात्वमूढचेतस्कत्त्वादज्ञानविजृम्भितम्, पूर्वर्षिप्रणीतपञ्चसूत्र-जिनप्रवचनोपनिषद्वेदिहरिभद्रसारिपुंगवप्रणीत-पञ्चवस्तुकपश्चाशकाष्टकप्रकरणादिमहाग्रन्थेषु तथा तथा सम्यग् प्रतिपादनात्, युक्तियुक्तत्त्वाच्च, जिज्ञासुभिस्तत्रतो विलोकनीयम्, विस्तरभयादत्र न प्रपश्च्यते, देशसंयमेन च कश्च लाभस्संजायते तदर्हत्प्रवचनसंग्राहकश्रीमदुमास्वातिप्रकाण्डप्रणीततत्त्वार्थभाष्योक्तान्तिमाऽऽलापकेन सम्यकपरिभावनीयं मुमुक्षुभिर्भव्याऽऽत्मभिः । तद्यथा-'यस्त्विदानी सम्यग्दर्शनज्ञानचरणसंपन्नो भिक्षुर्मोक्षाय घटमानः कालसंहननायुर्दोषादल्पशक्तिः कर्मणां चातिगुरुत्वादकृतार्थ एवोपरमति स सौधर्मादीनां सर्वार्थसिद्धान्तानां कल्पविमानविशेषाणामन्यतमे देवतयोपपद्यते, तत्र खकृतकर्मफलमनुभूय स्थितिक्षयात्प्रच्युतो देशजातिकुलशीलविद्याविनयविभवविषयविस्तरविभूतियुक्तेषु मनुष्येषु प्रत्यायातिमवाप्य पुनः सम्यगदर्शनादिविशुद्धबोधिमवाऽऽमोति, अनेन सुखपरम्परायुक्तेन कुशलाऽभ्यासाऽनुबन्धक्रमेण परं त्रिर्जनिचा सिध्यतीति' तत्त्वार्थभाष्यम् अ०-१०। अनेनैतनिश्चीयते यत्सम्यग्दृष्टिनाऽऽत्महिताऽऽकाशिणा मुमुक्षुणा सर्वदा ससंवरेणैव भवितव्यमित्यलं प्रसङ्गेन, अथ प्रकृतमनुसरामः । 'समिई ' इत्यादिगाथार्थस्तु व्याख्यातस्सुगमश्चेति ॥ २५ ॥ ___ अर्यासमित्यादिवरूपश्च विवक्षुराचार्यो गाथां निबध्नाति;इरिया भासेसणादाणे, उच्चारे समिईसु अ। मणगुत्ति वयगुत्ति, कायगुत्ति तहेव य ॥ २६॥ टीका-'इरिया' इत्यादि-' द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकं सम्बध्यत' इति न्यायेनेर्यादिपदैस्सह समितिपदं योज्यम् , - पyz50 -卐> - ॥ ७८ ॥ !
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy