________________
z卐
>卐卐3-3>卐al
तव्यतातियोगेनाऽवश्यंभाविनी मण्डूकीप्रभृतिक्षुद्रजन्तुजातविराधना स्यात्तथापि तत्राऽनाश्रवः, उक्तश्च:-" उच्चालियम्मि पाए इरियासमियस्य संकमट्ठाए । वावजेज कुलिङ्गी मरिज तं जोगमासेजा ॥१॥ न य तस्स तन्निमित्तो बंधो सुहुमो वि देसिओ समए । अणवजो उवओगेण सबभावेण सो जम्हा" ॥२॥ अत्र हिंसायां चतुर्भङ्गाः, यथा-द्रव्यतो हिंसा भावतो न, १ भावतो हिंसा न द्रव्यतः २, द्रव्यभावाभ्यामहिंसा ३, द्रव्यभावाभ्यामुभयतो हिंसा ४, तत्राऽऽद्यो भङ्ग अप्रमत्तगुणस्थानकादारभ्य सयोगिकेवलिगुणस्थानं यावत् , यतोऽप्रमत्तत्त्वान्न भावतः योगसद्भावाव्यतस्तु 'स्यादेव हिंसा, द्वितीयभङ्गकस्तु सर्पबुद्ध्या रज्जुमभिघातयतः, शैलेशीकरणसमापन्नास्सिद्धाश्च द्रव्यभावाभ्यामहिंसका अतस्ते तृतीयभङ्गवर्तिनः, चतुर्थे तु हिंसाध्यवसाययुक्तानां प्राणवधकानां निषादपुलिन्दप्रभृतीनामन्तर्भावः । इयमेव चतुर्भङ्गी सोदाहरणं पुनर्भावयामः-तत्र तावत् कश्चिदल्पका द्रव्यहिंसां कृत्वाऽपि न नारकादिदुःखभाग भवति, द्रव्यहिंसां प्राणातिपातरूपां तु विदधाति परं सुकुमारहृदयत्वेन तथाविधदुष्टाऽध्यवसायाऽभावात् पीडोत्पादने सत्यपि न तथाविधकर्मवन्धो भवति येन तत्फलभाजा भूयेत, द्वादशगुणस्थानवर्तिसाधुवत् , स हि सकलमोड़नीयक्षपजनिततीव्रतीव्रतरशुभाऽध्यवसाययोगवान् पथि गमाऽऽगमंकुर्वाणः तीव्राऽनुवन्धराहित्येन पादोत्क्षेपे तत्संयोगद्रव्यक्षेत्रकालभावसम्बन्ध्यवश्यं भाविभावस्वभावेन बद्धनिकाचितमरणात् कपोतशावकादीन् अथवा पक्ष्ममेपोन्मेषेण वा शरीराऽवष्टम्भेन वायुकायजीवान् हिनस्ति, तथापि तस्य प्रथमसमयबद्धा द्वितीयसमये वेदिता तृतीयसमयनिर्जीर्णा इतीर्यापथिक्या न हिंसाफललवभाक्त्वम् , सदुपयोगरूपेण तथैवाऽसद्भूतत्वादकलनीयत्वात् , तदुक्तं भगवत्यां-" अणगारस्स णं भंते ! भावियप्पणोपुरओ जुगमायाए पेहाए रीयं रीयमाणस्स
sssz5<!