SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां।। ६४॥ 卐>卐 आश्रवतत्वे आश्रवणां शुभाशुभत्वम्॥ 卐 - मनसि दुष्प्रापान महोदधिकल्लोलकल्पान् मृगतृष्णासमान् मनोरथान् चिन्तयित्वा स्वस्थ संसाराऽनुषङ्गित्वं ख्यापयति तयोर्यथासंख्यं आश्रवस्य शुभाशुभत्वं विज्ञेयम् । विविधरसाऽऽस्वादमुग्धः कश्चिद् विरसभोजनं लब्ध्वा खिन्नमनस्कतया सूदं गृहभायां वा विरसभाषया विसंवदति यष्टिमुष्टिप्रहारं वा कुरुते, साधुः साधुकल्पः श्राद्धो वा सरसं विरसं वा भुञ्जानः 'अरसं विरसं वावि सुइयं वा असुइयं । उल्लं वा जइ वा सुकं मंथु कुम्मास भोयणं'॥१॥ इति दशवैकालिकोक्तां गाथामनुस्मरन् पुद्गलपरिणाममवधारयन् धर्मसाधकत्वेन च शरीरस्य पोष्यत्वं विचारयन् न रुष्यति नापि तुष्यति तत्रापि क्रमेण शुभाऽशुभत्वमववोध्यम्, एवं स्पर्शनादिष्वप्यूह्यम् । इति रागद्वेषाभ्यामासेव्यमानानामनुकूलप्रतिकूलस्पर्शादिविषयानां विषादपि कष्टतरं फलमभ्यूह्य मौनीन्द्रनिगदितसुविशुद्धधर्मभावनाभावितात्मना येन प्रकारेणेन्द्रियाऽऽअवनिरोधस्स्यात्तथा प्रयतितव्यम् , यतः पुन्योदयलभ्यं पञ्चेन्द्रियत्वमहत्प्रणीतविशुद्धधर्माराधने नियुज्येत तदा स्वर्गाऽपवर्गप्राप्तिः, अन्यथाऽतीव विषयाऽऽसक्तितया इष्टानिष्टविषयग्रहणपरित्यागगृद्धो भवेत् तदा नारकतिर्यग्योनिषु दुरन्तदुःखावाप्तिरपि सुलभा । पञ्चेन्द्रियपटुतायाः फलमाश्रवनिरोधः न तु विषयादिषु लोलुपत्वमिति परिभावनीयं जैनेन्द्रवाक्यानुसारितया, उक्तश्च:"आपदां कथितः पन्थाः, इन्द्रियाणामसंयमः। तज्जयः सम्पदा मागों येनेष्टं तेन गम्यतां ॥१॥ इन्द्रियाण्येव तत्सर्व, यत्वगेनारकावुभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च" ॥ २ ॥ क्रोध-मान-माया-लोभसंज्ञकाः कषायाऽपि कश्रिवाः, क्रोधाद्याश्चत्वारः पापतत्वेऽनन्तानुबन्ध्यप्रत्याख्यानावरणप्रत्याख्यानावरणसञ्चवलनभेदैः सुतरां विवृतास्तथापि लेशतोत्र स्थानाऽशून्यार्थ प्रदर्यन्ते, क्रोधोऽप्रीतिः, मानो नम्रताई - > ॥६४॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy