SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ >yz 50D9 श्रीनवतत्त्वसुमङ्गलाटीकायां पापतत्त्वेभेदप्रतिपादनम् ॥ ॥५९॥ > >3- तदा सामान्यशक्तितः सप्ताष्टगुणं सामर्थ्य स्यात् , प्रसिद्धश्चाध्यमर्थस्सिद्धान्ते-'भिक्षार्थमन्यग्रामं गतस्य क्षुल्लकस्याऽऽगच्छतो न्यग्रोधशाखायां शिरः स्खलितम्, ततस्तेन रुष्टेन रात्रावेतन्निद्रोदये सा बटशाखा भक्त्वा प्रतिश्रयद्वारि प्रक्षिप्ता' इत्याधुदाहरणेभ्य इति १९ । इत्येवं निद्रापश्चकं दर्शनाऽऽवरणक्षयोपशमाल्लब्धाऽऽत्मलाभानां दर्शनलन्धीनामावारकचात् पापप्रकृतित्वेन व्याख्यातम् , अन्यथा निद्रावस्थायामात्मा च्वात्मानं सुखितो मन्यते ॥ येन कर्मणा नीचकुले जन्म स्यात्तन्नीचगोत्रम् २० । यस्योदयेन दुःखपरम्परा लभ्यते नारकादिभवेष्विव तदसातवेदनीयम् २१ । 'अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या । अधम्में धर्मबुद्धिश्च मिथ्यात्वं तनिगद्यते ॥१॥ इतिलक्षणं मिथ्यात्वमोहनीयम् २२ । स्थावरदशकमग्रे व्याख्यास्यते ३२ । यया जीवो नरके प्रयाति सा नरकगतिः ३३ । येन कर्मणा जीवो नरके तिष्ठति खायुषस्समाप्तिं यावत्तबरकायुः ३४ । यया कर्मप्रकृत्या जीवो बलानरके नीयते सा नरकाऽऽनुपूर्वी । ३५ । कषायाः पश्चविंशतिः, ते चैवं पोडशकपाया नवनोकपायाश्च, कपायाश्चतुःप्रकाराः क्रोधमानमायालोभभेदात्, प्रत्येक पुनश्चतुधों, चतुर्विधवं चैषामनन्ताऽनुबन्धि-अप्रत्याख्यान-प्रत्याख्यान सवलनभेदैर्ज्ञातव्यम् । तत्र येऽनन्तसंसारमूलकारणमिथ्याचोदयाक्षेपित्वादनन्तभवानुबन्धशीला यथासंख्यं पर्वतरेखाशैलस्तम्भवंशीमूलकृमिरागसमानास्तेऽनन्तानुवन्धिक्रोधादय आजन्मावधिभाविनो नरकगतिप्रदायिनस्सम्यक्त्वघातिनो ज्ञेयाः। ये च नमोऽल्पार्थवादल्पमपि प्रत्याख्यानमावृण्वन्ति यथाक्रम पृथिवीरेखा-अस्थि-मेषश्रृङ्ग-कईमरागतल्यास्ते प्रत्याख्यानाः क्रोधादयो वर्षावधिभाविनस्तियेग्गतिदायिनो देशविरतिघातिनः। तथा ये प्रत्याख्यान सर्वबिरत्याख्यमावृण्वन्ति क्रमेण रेणुरेखा-काष्ठ-गोमूत्रिका-खञ्जनरागसमानाः प्रत्या z90' - s - ॥५९॥ i>卐 <
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy