SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 卐 <卐 >卐 मणेणं जाव मिच्छादंसणसल्लवेरमणेणं, एवं खलु गोयमा ! जीवा लहुयत्तं हवमागच्छति ।। इत्येवमप्रशस्ताशयेन सेव्यमानाः पापस्थानका ज्ञानाऽऽवरणादिपापप्रकृतीनां वन्धहेतव उक्ताः, कतिपयेषु रागादिषु पापस्थानकेषु सेव्यमानेषु प्रशस्ताशयेन पुन्यबन्धोऽपि भवति, यथा देवगुरुधर्मेषु यो रागः स प्रशस्तः, कञ्चनकामिन्यादिषु योऽभिष्वङ्गः सोऽप्रशस्तः, प्रशस्ताऽप्रशस्तयोद्वयोरप्यभावः स मोक्षो मोक्षहेतुर्वा । क्रोधादिकषायाणां प्रशस्तताऽप्रशस्तता च श्राद्धप्रतिक्रमणसूत्रवृत्तावप्येवमभिहिता, सा चैवम्-क्रोधोऽप्रशस्तः कलहादौ, यतः-" दूमेइ जणं तावेइ निअतणुं नेइ दुग्गइं धिद्धि । कोवो जलणोध जए कमणथं जं न पावेइ" ॥१॥ प्रशस्तश्च दुर्विनीतपरिजनशिक्षायां यथा श्रीकालकसूरेः प्रमत्तशिष्याणां सुप्तानां त्यागरूपः, तेतलिसुतमत्रिप्रबोधार्थ पोट्टिलादेवदर्शितनृपक्रोधवद्वा, यतः ‘लालिजंते दोसा ताडिजंते गुणा बहु हुंति । गयवसभतुरंगाण व तो होज सुसिक्खपरिवारो'॥१॥ अप्रशस्तो मानो नमनाहेष्वपि गुर्वादिष्वनम्रता सर्वाऽनिष्टहेतुः, यतः 'नासेइ सुयं विणयं च दूसइ हणइ धम्मकामच्थे । गवगिरि सिंगलग्गो नरो न रोएइ पिउणोवि' ॥१॥ प्रशस्तस्तु स्वीकृतसत्यप्रतिज्ञाया आजन्मनि हो मन्त्र्युदयननिर्यापनार्थ कारितयतिवेशवण्ठादिवत् , यतः-लज्जा गुणौघजननी जननीमिवार्या-मत्यन्तशुद्धहृदयामनुवर्तमानाः। तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥ आपत्स्वदीनवृत्तिता च हरिश्चन्द्रादेरिव, यतः–'विपधुच्चैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्यावृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्यर्थाः सुहृदपि न याच्यः कृशधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ' ॥१॥ अप्रशस्ता माया यद्रव्यादिकाया परवश्वना वणिजामिन्द्रजालिकादीनां वा, प्रशस्ता तु व्याधानां मृगापलपने व्याधिमतां कटुकौषधादिपाने दीक्षोपस्थि 100६८yzogy- > - 12)<5 ALL
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy