SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 55 श्रीनवतत्त्वसुमङ्गलाटीकायां- v ॥ ५२ ॥ A | T : A T 5 V S गंन्ध्यते आघ्रायत इति गन्धः, स द्विधा, सुरभिगन्धो दुरभिगन्धश्च तन्निबन्धनं गन्धनामकर्म्माऽपि द्विविधं तत्र सुरभिगन्धः शुभ इतरश्चाऽशुभः । ( 'रस' आस्वादनस्नेहनयोः ) रस्यते आस्वाद्यते इति रसः, स च पञ्चविधः तिक्तकटुकषायाऽऽम्लमधुरभेदात्, तन्निबन्धनं रसनामाऽपि पञ्चधा, तत्र कषायाऽऽम्लमधुररसाश्च शुभाः, अन्यौ तिक्तकटू वशुभौ । “छुप स्पृश संस्पर्शे " स्पृश्यत इति स्पर्शः, स च कर्कशमृदुगुरुलघु रूक्षस्निग्धशीतोष्ण भेदादष्टभ्रा, तन्निबन्धनं स्पर्शनामाऽप्यष्टधा, तत्र मृदुलघुस्निग्धोष्णाऽऽत्मकाश्चत्त्वारो भेदाः शुभाः, अन्ये परिपन्थिनःश्चच्चारोऽशुभाश्च । इत्यैवं शुभाशुभवर्णविंशतिमध्ये शुक्लाद्या एकादश वर्णगन्धरसस्पर्शाः शुभकर्म्माऽन्तःपातिनः अन्ये नीलवर्णाद्याः सप्ताऽशुभवर्णचतुष्काऽन्तर्गता इति । तत्र यदुदयाञ्जीवानां शरीरेषु शुक्लादयो वर्णा मरालबलाकादीनामिव प्रादुर्भवन्ति तद् वर्णनामकर्म्म, पुन्यप्रकृतित्त्वादाह्लादजनकत्वाच्च शुभम् ॥ १८ ॥ एवमग्रेऽपि भावनीयम्, यदुदयाञ्जन्तूनां शरीरेषु सुरभिगन्ध उपजायते कमलानामिव तद् गन्धनामकर्म्म ॥ १९ ॥ यदुदयात्सत्वानां शरीरेषु मधुरादयो रसा संजायन्ते सहकारफलादीनामिव तद् रसनामकर्म्म ॥ २० ॥ यदुदयात् प्राणिनां वपुष्षु निग्धमृद्वादयस्पर्शा उपजायन्ते कुवलयकेसराणामिव तत् स्पर्शनामकर्म्म ॥ २१ ॥ यदुदयाद् जीवानां शरीराणि न गुरूणि नाsपि च लघूनि नापि गुरुलघूनि किन्त्वगुरुलघुपरिणामपरिणतानि भवन्ति तदगुरुलघुनामकर्म्म ॥ २२ ॥ यदुदयादोज - स्वी भवति दर्शनमात्रेण वाक् सौष्ठवेन वा महासभागतः सन् सभ्यानामपि त्रासमुत्पादयति, प्रतिवादिनश्च प्रतिभां प्रतिहन्ति तत्पराधातनाम ।। २३ ।। यदुदयादुवासनिश्वासलब्धिस्संजायते तदुवासनाम ||२४|| यदुदयाञ्जन्तुशरीराणि स्वरूपेणाऽनुष्णान्यपि उष्णप्रकाशलक्षणमातपं विकुर्व्वन्ति तदातपनाम, तदातपनामविपाकश्च भानुमण्डलगत भूकायिकेष्वेव न वहाँ, प्रवचने प्रति A पुन्यतस्त्वे 45 पुन्यमेद M प्रति ५६ पादनम् ॥ A 5z N G L ॥ ५२ ॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy