SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ द्रव्यनामानि जीवः मूर्तः सप्रदेशी पका . | परिणामी क्षेत्रम् सक्रियः नित्यः कर्ता .] कारणम् ० सर्वगतः अप्रवेशी । z卐>卐30 ० |० . ० 'परिणामी'त्ति गाथायन्त्रकम् ; |.. 卐卐卐卐>卐-3><>卐z १ | धर्माऽस्तिकायः २ | अधर्माऽस्तिकायः ३ | आकाशाऽस्तिकायः ४ | जीवाऽस्तिकायः ५ | पुद्गलाऽस्तिकायः ६ | कालः | > ____इदानीं द्रव्य-क्षेत्र-काल-भाव-गुणा-कारलक्षणेद्वारैः किञ्चिद्विशिष्टतया षड् द्रव्याणि विवियन्ते, तद्यथा-धर्माऽस्तिकायो द्रव्यत एकः, क्षेत्रतोलोकाऽऽकाश( चतुर्दशरज्जु )प्रमाणः, कालतोऽनाद्यनन्तः, भावतो वर्णगन्धरसस्पर्शरहितः, >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy