________________
izs
का
॥ स्थापना
चित्रम् ॥
>
आत्मप्रदेश श्रेणयः
<s-5
जायते कदाचिदपि तेषां पृथक्त्वाऽऽभावात् । ननु यदा वैक्रियलब्धिना आहारकलब्धिना वा वैक्रियशरीराणि अनेकसंख्यात्मकानि आहारकशरीरं वा विकुर्व्यते तदा एकजीवस्याऽपि विभिन्नानि शरीराणि प्रत्यक्षमुपलभ्यन्ते, शरीराणां विभिन्नत्वे च आत्मप्रदेशानां सुतरां विभिन्नत्वं, कथमुच्यते आत्मप्रदेशानां पृथक्त्वाऽभावचमिति, मैवम् , यतो वैक्रियादिलब्धिविरचितशरीराणां पृथक्त्वेऽपि नात्म(प्रदेशानां पृथक्त्वम् , यत्र मूल(भवधारणीय)शरीरं ततो निर्गत्य मूलशरीराऽवगाहप्रमाणा तस्यैव जीवस्य आत्मप्रदेशश्रेणयो विकुर्वितशरीराणि यावदनुगच्छन्ति, आत्मप्रदेशानां संकोचविकासात्मकत्वान्नैतदनुपपत्रं, तस्मानाऽऽत्मप्रदेशानां पृथक्त्वमपि स्वपृथक्त्त्वमेवेति ॥ गतिपरिणामो द्विविधः, स्पृशद्गतिपरिणामोऽस्पृशद्गतिपरिणामश्च, तत्र द्रव्यान्तरं स्पृशतो यो गतिपरिणामः स स्पृशद्गतिपरि
आत्मप्रदेश श्रेणयः
शरीरम् ।
आत्मप्रदेश श्रेणयः
विकृत शरीरं
आत्मप्रदेश
श्रेणयः
-
>
शरार
<!