________________
DI
उपासक दशाः
॥७७||
CALCRECORDAR
रेण य करिसेण य एगयओ मीसिजइ, मिसित्ता चक आरोहिज्जइ, तो यहवे करगा य जाय उट्टियाओ य कज्जति । तए णं समणे भगवं महावीरे सहाल पुतं आजीविओवासयं एवं वयासी- सदालपुत्ता ! एस णं कोलाल
18||७ अध्यय
नम् । भण्डे किं उठाणेणं जाव पुरिस कारपरकमेणं कज्जति, उदाहु अणुटाणेगं जाब अपुरिस कारपरकमेगं कज्जति' ? तए णं से सदालपुत्ते आजीविओपासए समगं भगां महावीरं एवं वयासो-'भन्ते ! अणुदाणेणं जाव अपुरिसक्कार
॥७७॥ परक्कमेणं, नथि उठाणे इ वा जाा परकामे इ वा, नियया सयभावा ।
७. तए णं समणे भगवं महावीरे सहाल पुतं आजीविओघासयं एवं वयासी- सदाल पुत्ता ! जइ णं तुब्भं केइ पुरिसे वायाहयं वा पक्केल्लयं वा को लाल भण्डं आहरेज्जा वा विक्खि रेज्जा वा भिन्देज्ना वा अच्छि देजा वा परिवेज्जा वा, अग्गिमित्ताए वा भारियाए सद्धि विउलाई भोगभोगाई भुत्रमाणे विहरेज्जा, तस्स णं तुम पुरिसस्स किं दण्डं निवत्तेज्जासि ? भन्ते ! अहं णं तं पुरिसं आओसेज्जा वा हणेज्जा वा बन्धेज्जा वा महेज्जा वा तज्जेज्जा वा तालेज्जा वा निच्छोडेज्जा वा निभच्छेज्जा वा अकाले चेव जीवियाओ ववरोवेज्जा । सदालपुत्ता! नो त्ति आक्रोशयामि वा मृतोऽसि त्वमित्यादिभिः शापरभिशपामि, हन्मि वा दण्डादिना, बध्नामि वा २वादिना, तर्जयामि वा 'ज्ञास्यसि रे दुष्टाचार !' इत्यादिभिर्वचनविशेषैः, ताइयामि वा चपेटादिना, नि छोटयामि वा धनादित्याजनेन निर्मर्स्यामि वा परुषपचनैः, अकाल एव च जीविताद्वा व्यपरोपयामि मारवामी यर्थः ।। इत्येवं भगवांस्तं सहलपुत्र स्ववचनेन पुर.पकाराभ्युपगमं प्राहयित्वा तन्मतविघटनायाह-'सहलपुत्त' इत्यादि । न खलु तब भ. कश्चिदपहरति, न च त्वं तमाक्रोशयसि यदि सत्यमेव नास्त्युत्थानादि । अथ कश्चित्तदपहरति त्वं च तमाक्रोशयसि तत एवमभ्युपगमे सति यद्वसि-'नास्युत्थानादि' इति तत्ते मिथ्या असत्यमित्यर्थः ।।
२०
र