________________
R
उपासक दशाः
७ अध्ययनम् ।
॥७६॥
॥७६॥
पीढफलग. जाव उवनिमन्तित्तए' एवं सम्पे हेइ, संहिता उठाए उउद्वेता समणं भगवं महावीरं वन्दइ नमसइ, वन्दित्ता नमंसित्ता एवं बयासी-एवं खलु भन्ते ! ममं पोलासपुरस्म नयरस्स बहिया पञ्च कुम्भकारावणसया । तत्थ णं तुम्भे पाडिहारियं पीढ० जाव संथारयं ओगिण्हित्ता नं विहरह' । तए णं समणे भगवं महावीरे सदालपुत्तस्स आजीविओवासगस्स एयमढे पडिसुगेइ, पडिसुणेचा सद्दालपुत्तस्स आजीविओवासगस्स पञ्चकुम्भकारावणसएसु फासुएसणिज्जं पाडिहारियं पीढफलग जाव संथारयं ओगि हित्ता णं विहरइ ।।
६. तए णं से सद्दालपुत्त आजीविओवासए अन्नया कयाइ वायाहययं कोलालभण्डं अन्तो सालाहितो बहिया नीणेइ, नीणेत्ता आयसि दलयइ । तए णं समणे भगवं महावीरे सदाल पुत्तं आजीविओवासयं एवं वयासी--'सद्दालपुत्ता ! एस णं कोलालभण्डे कओ' ? तए णं से सदालघुत्ते आजीविओघासए समणं भगवं महावीरं एवं बयासी-एस णं भन्ते ! पुचि मट्टिया आसी, तओ पन्छा उदएणं निमिजइ, निमित्ता छा- |
६. 'वायाहयगं'-वाताहत-वायुनेषच्छोपमनीतमित्यर्थः । 'कोलालभण्ड'ति कुलाला:-कुम्भकाराः तेषाभिदं कौलालं तच्च तद् भाण्ड च-पण्यं भाजनं वा कौलालभाण्डम् । एतकि पुरुपकारेणेतरथा वा क्रिपते इति भगवता पृष्टे स गोशालकमतेन नियतिवादलक्षणेन भावितत्वात्पुरुपकारेणेत्युत्तरदाने च स्वमतक्षति परमताभ्यनुज्ञानलक्षगं दोषमाकलयन् 'अपुरुप कारेण' इत्युवाच । ततस्त भ्युपगतनियतिमतनिरासाय पुनः प्रश्नयन्नाह-'सद्दालपुत्त' इत्यादि । यदि तव कश्चित्पुरुपो वाताहत वा आमभित्यर्थः 'पक्काहयं बत्ति पक्वं वा अग्निना कृतपाकं अपहरेद्वा चोरयेत , विकिरद्वा-इतस्ततो विक्षिपेत् , भिन्द्याद्वा काण ताक रणेन, आच्छिन्दा द्वा हस्तादुदालनेन, पाठान्तरेण विच्छिन्द्याद्वा विविधप्रकारच्छेदं कुर्यादित्यर्थः, परिष्ठापयेद्वा बहिर्नीत्वा त्यजेदिति । वत्तेजा सि त्ति निर्वतयसि । 'आओसेज्जा व'
RRRRRRRRRRRREXAM