SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥७५॥ तए गं से सद्दालपुचे आजीविओवासाए इमीसे कहाए लद्धडे समाणे ' एवं खलु समणे भगवं महावीरे जाव विर, तं गच्छामि णं समणं भगवं महावीरं, वन्दामि जाव पज्जुवासामि' एवं सम्पेहेड, संपेहित्ता हाए जाव पायच्छित्ते सुन्दप्पावे साई जाव अप्पमहग्घाभरणालंकियसरीरे मणुस्सवग्गुरापरिगए सामो गिहाओ पडिणिक्खमइ । पडिनिक्खमित्ता पोलासपुरं नयरं मज्झमज्झणं निग्गच्छइ । निग्गच्छित्ता जेणेव सहस्तम्बवणे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छछ । उवागच्छित्ता तिक्खुत्तो आग्राहिणं पयाहिणं करेइ, करेत्ता वन्दनमंस, वंदित्ता नर्मसित्ता जाव पज्जुवासइ || ५. तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य महइ० जाव धम्मकहा समत्ता । 'सद्दालपुत्ता' इ समणे भगवं महावीरे सदालपुत्तं आजीविओवासयं एवं वयासी - ' से नूणं सद्दालपुत्ता ! कल्लं तुमं पुव्वावरण्डकालसमयंसि जेणेव असोगणिया जाव विहरसि । तए णं तुब्भं एगे देवे अन्तियं पाउभविथा । तए णं से देवे अन्तलिक्खपडिवन्ने एवं वयासी-हं भो सहालपुत्ता ! तं चैव सव्वं जाव पज्जुवासिस्सामि' । से नूणं सद्दालपुत्ता ! अड्डे समट्ठे ? हंता अस्थि । नो खलु सदालपुता ! तेणं देवेणं गोसालं मजलिपुतं पणिहाय एवं वृत्ते । तए णं तस्स सद्दालपुत्तस्स आजीविओवासयस्स समणेणं भगवया महावीरेणं एवं वृत्तस्स समाणस्स इमेयारूवे अज्झथिए ४ - ' एस णं समणे भगवं महावीरे महामाहणे उत्पन्नणाणदंसणधरे जाव तच्चकम्मसम्पयासम्पउत्ते, तं सेयं खलु ममं समणं भगवं महावीरं वन्दित्ता नर्मसित्ता पाडिहारिणं I ७ अध्यय नम् । 110411
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy