SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ उपासक अध्ययनम्। दशाः ४ ॥७४॥ ॥७४॥ णिज्जे कल्लाणं मङ्गलं देवयं चेइयं जाव पज्जुवासणिज्जे तच्चकम्मसम्पयासम्पउत्ते, तं गं तुम बन्देज्जाहि, जाव पज्जुवासेन्जाहि, पाडिहारिएणं पीढफलगसिज्जासंथारपणं उबनिमन्ते जाहि, दोच्चंपि तच्चपि एवं वयइ वइत्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए। ३. तए णं तस्स सदालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं कुत्तस्स समाणस्स इमेयारूवे अज्झथिए ४ समुप्पन्ने-'एवं खलु ममं धम्मायरिए धम्मोवएसए गोवाले मङ्खलिपुत्ते, से णं महामाहणे उप्पन्नणाणदसणधरे, जाव तच्चकम्मसम्पयासम्पउत्ते, से णं कल्लं इहं हव्वमागच्छिस्सइ । तए णं तं अहं बन्दिस्सामि, जाव पज्जुवासिस्सामि, पाडिहारिएणं जाव उवनिमन्तिस्सामि । ४. नए णं कल्लं जाव जलन्ते समणे भगवं महावीरे जाव समोसरिए । परिसा निग्गया जाव पज्जुवासइ । अनाहारोपयोगसामर्थ्यादिति । तथा ' तेलोकवहि यमहियपूइए' त्ति त्रैलोक्येन-त्रिलोकवासिना जनेन ' वहिय' त्ति समप्रैश्वर्याद्यतिशयसन्दोहदर्शनसमाकुलचेतसा हर्षभरनिर्भरेण प्रबलकुतूहलबलादनिमिषलोचनेनावलोकितः, 'महिय' त्ति सेव्यतया वाञ्छितः, 'पूजितश्च' पुष्पादिभिर्यः स तथा । एतदेव व्यनक्ति-सदेवा मनुजासुरा यस्मिन् स सदेवमनुजासुस्तस्य लोकस्य-प्रजायाः, अर्चनीः पुष्पादिभिः, वन्दनीयः स्तुतिमिः, सत्करणीयः-आदरणीयः, सन्माननीयोऽभ्युत्थानादिप्रतिपत्तिभिः, कल्याणं मङ्गलं देवतं चैत्यमित्येवंबुद्धया पर्युपा. सनीय इति । तचकम्म' त्ति तथ्यानि सत्फलाव्यभिचारितया यानि कर्माणि क्रियास्तत्सम्पदा-तत्समृद्धया यः सम्प्रयुक्तो-युक्तः स | तथा । 'कल्ल 'मित्यत्र यावत्करणात् पाउप्पभायाए रयणीए इत्यादिर्जलन्ते सूरिए' इत्येतदन्तः प्रभातवर्णको दृश्यः, स चोरिक्ष सज्ञातवद्वयाख्येयः ।
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy