________________
उपासक
दवाः
॥७३॥
उ० ७
जम्बूलए य उट्टियाओ य करेन्ति । अन्ने य से बहवे पुरिसा दिन्नभइभत्तवेषणा कल्ला कल्लि तेहि बहूहिं करएहि य जान उट्टियाहि य रायमग्गंसि वित्ति कप्पेमाणा विहरन्ति ।
अन्नया कयाइ
२. तए णं से सदालपुते आजीविओवासए पुव्वा रण्डकालसमयंसि जेणेव आयोगवणिया तेणेव उवागच्छ, उवागच्छित्ता गोसालस्स मङ्गलिपुत्तस्स अन्तियं धम्मपण्णनि उवसपज्जित्ता गं विहरs | तर णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स एगे देवे अन्तियं पाउन्भवित्था । तर णं से देवे अन्तलिक्खपडिवन्ने सखिखिणियाई जाव परिहिए सदालपुतं आजीविओवासयं एवं वयासी - एहि णं देवाणुपिया ! कहलं इहं महामाहणे उपपन्नणाणदंसणधरे तीयपपन्नमणागयजाणए अरहा जिणे केवली सकण्णू सव्वदरिसी तेलोकवहियमहियपूइए सदेवमणुयासुरम्स लोगस्स अच्चणिज्जे वन्दणिज्जे सकारणिज्जे संमाणघटकांश्च घटार्द्धमानान्, कलशकान् - आकारविशेषवतो बृहद्घटकान्, अलिञ्जराणि च महदुदकभाजनविशेषान् जम्बूलकांश्च - लोकरूदयावसेयान् उष्ट्रिकाश्च सुरतेला दिभाजन विशेषान् ॥
२ 'हि' ति एध्यति, 'इहूं' ति अस्मिन्नगरे, 'महामाहणे' त्ति मा हन्मि न हन्तीत्यर्थः आत्मना वा हनननिवृत्तः परं प्रति मा हन' इत्येवमाचष्टे यः स माहनः, स एव मनःप्रभृतिकरणादिभिराजन्म सूक्ष्मादिमेव निन्न जीवननवृत्तत्वात् महात्मानो महामाहनः । उत्पन्ने - आवरणक्षयेणाविर्भूते ज्ञानदर्शने धारयति यः स तथा अत एवातीतप्रत्युत्पन्नानागतज्ञापकः 'अरह 'त्ति अर्हन्, महाप्रातिहार्य रूपपूजार्हत्यात अविद्यमानं वा रहः- एकान्तः सर्वज्ञत्वायस्य सोऽरहाः, जिनो रागादिजेतृत्वात, केवलानि परिपूर्णानि शुद्धान्यनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, अतीतादिज्ञानेऽपि सर्वज्ञानं प्रति शङ्का स्यादित्याह सर्वज्ञाः, साकारोपयोगसामर्थ्यात् सर्वदर्शी
७ अध्यय
नम् ।
॥७३॥