________________
उपासक दशाः
६ अध्ययनम्।
॥६७॥
॥६७॥
RRERA 9454
छ? अज्झयणं । १. छ?स्म उक्खेवओ। ए खलु जम्बू ! तेणं कालेणं तेणं समएणं कम्पिल्ल पुरे नयरे । सहसम्बवणे उ-४ जाणे । जियपत राया । कुण्डकोलिए गाहाबई । पूसा भारिया । छ द्विरण कोडीओ निहाणपउत्ताओ, छ | डिपउत्ताओ छ पवित्थरपउत्ताओ, छ वा दसगोसाहस्सिएणं वएणं । सामी समोसढे। जहा कामदेवो तहा सावयधम्म पडिजइ । सच्चेव क्त्तव्यया जाव पडिलाभेमाणे विहरइ ।
२. तए णं से कुडकोलिए समगोवासए अन्नया कयाइ पुधावरहकालसमयंसि जेणेष असोगवणिया | जेणेव पुढविसिलापट्टए तेणेव उवागच्छइ, उवागच्छित्ता नाममुद्दगं च उत्तरिज्जगं च पुढविसिलापट्टए ठवेइ, ठवेत्ता समणस्स भगवओं महावीरस अन्तिवं धम्मपण्णत्तिं उवसम्पज्जित्ता णं विहरइ ।
३. तए णं तस्म कुण्ड कोलियस सयणोपासयस्स एगे देवे अन्तियं पाऊगवित्था । तए णं से देवे नाममई च उत्तरिज्जं च पुढविसिलापट्टयाओ गेण्हई, गेण्हेत्ता सखिखिणि० अन्तलिखपडियन्ने कुण्डकोलियं समणोवासयं एवं वयासी-हं भो कुण्डकोलिया समणोवासया ! सुन्दरी गं देवाणुप्पिया। गोसालस्स मङ्गलिपुत्तस्स धम्मपण्णत्ती, नत्थि उहाणे इ वा कम्मे इ वा वले इ वा वीरिए इ वा पुरिसकारपरक्कमे इ वा, नियया सव्वभावा,