SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 16 जाव पहेसु सव्वओ समन्ता विप्पइरामि, जहा णं तुम अदुहटवसट्टे अकाले चेव जीवियाओ वरोविज्जसि । उपासका अध्यय दशाः ३. तए णं से चुल्ल.सयए समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ । तर णं से देवे चुल्ल. नम् । सयगं समणोवासयं अभीयं जाव पासित्ता दोच्चम्पि तच्चम्पि तहेव भणइ जाव ववरोविजसि । तए णं तस्स ॥६६॥ चुल्लसयगस्स समणोपासयस तेणं देवेणं दोच्चम्पि तच्चम्पि एवं वुत्तस्स समाणस्स अयमेयारूवे अज्झस्थिए ४- | 'अहो णं इमे पूरिसे अणारिए जहा चुलणीपिया तहा चिन्तेइ जाव कणीयसं जाव आयञ्चई। जाओऽवि य इमाओ मम छ हिरण्गकोडोओ निहाणपउत्तानो छ बुड्रिपउत्ताओ छ पवित्थरपउत्ताओ ताओऽवि य गं | इच्छइ ममं साओ गिहाओ नीणेत्ता आलभियाए नयरीए सिङ्घाडग० जाब पिइरित्तए, तं सेयं खलु मम || एयं पुरिसं गिहित्तए' तिकटु उद्भाइए जहा मुरादेवो तहेव भारिया पुच्छ इ तहेव कहेइ ५। सेसं जहा चुलणीपि- | यस्स जाव सोहम्मे कप्पे अरुण सिटे विमाणे उपबन्ने, चत्तारि पलिओवमाई ठिई। संसं तहेब जाव महाविदेहे वासे सिज्झिहिइ ५॥ निक्खेवो। सत्तमस्स अङ्गस्स उवासगदसाणं पञ्चमं अज्झयणं समतं पञ्चमं कण्ठ्यम् ।
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy