________________
उपासक
दशाः
॥६२॥
उत्थमज्झयणं ।
१. उक्खेवओ चउत्थस्स अज्झयणस्स । एवं खलु जम्बू ! तेणं कालेणं तेणं समरणं वाणारसी नामं नयरी | कोए चेहए । जियसत्तू राया । सुरादेवे गाहावई, अड्डे । छ हिरण्णकोडीओ जाव छ वया दसगोसाहस्सिएणं aणं | धन्ना भारिया । सामी समोसढे । जहा आणन्दो तहेवं पडिवज्जs गिहिधम्मं । जहा कामदेवो जाव समणस्स भगवओ महावीरस्स धम्मपण्णत्तिं उवसम्पजित्ता णं विहरइ ।
देवे अन्तियं
पाउब्भ
२. तए णं तस्स सुरादेवस्स समणोवासयस्स पुच्चरत्तावरत्तकालसमयंसि एगे वित्था | से देवे एगं महं नीलुप्पल० जाव असिं गहाय सुरादेवं सनणोवासयं एवं वयासी - हं भो सुरादेवा समणोवासया ! अपत्थियपत्थया ४ जइ णं तुमं सीलाई जाव न भञ्जसि तो ते जेहं पुत्तं साओ गिहाओ नीणेमि, नीणेत्ता तव अग्गओ घारमि, घाएता पञ्च सोल्लए करेमि, आदाणभरियंसि कडाहयंसि अदहेमि, अदहेत्ता तव गायं मंसेण य सोणिएण य आयञ्चामि । जहा गं तुमं अकाले चेव जीवियाओ ववरोविज्जसि । एवं मज्झिमयं, कणीयसं, एक्केक्के पञ्च सोल्लया, तहेव करेइ, जहा चुलणीपियस्स, नवरं एक्केक्के पश्च सोल्लया ।
१ अथ चतुर्थमारभ्यते, तदपि सुगमम् नवरं चैत्यं कोष्टकम्, पुस्तकान्तरे काममहावनं, धन्या च भार्या ।
२ ‘जमगसमगं' ति यौगपद्येनेत्यर्थः । ' सासे ' इत्यादौ यावत्करणादिदं दृश्यम् - सासे १ कासे २ जरे ३ दाहे ४, कुच्छिले ५
अध्यय
नम् ।
॥६२॥