________________
उपासक दशाः
॥६३॥
तर णं से देवे सुरादेवं समणोवासयं चउत्यंपि एवं वयासी-हं भो सुरादेवा ! समणोवासया ! अपत्थियपत्थया ४ जाव न परिच्चयसि तो ते अज्ज सरीरंसि जमगसमगमेव सोलस रोगायङ्क पक्खिवामि, तं जहा- सासे, कासे, जाव कोढे, जहा गं तुमं अट्टदुहट्ट० जाव ववरोविज्जसि । तर गं से सुरादेवे समणोवासए जाव विरह । एवं देवो दोच्चपि तच्चपि भणइ जाव ववरोविज्जसि ।
३. तर णं तस्स सुरादेवस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तच्चपि एवं वृत्तस्स समाणस्स इमेयारूवे अथ ४ - अहो णं इमे पुरिसे अणारिए जाव समायरह, जेणं ममं जेहं पुत्तं जाव कणीयसं जाव आयञ्च, जेsवि य इमे सोलस रोगायङ्का तेऽवि य इच्छ मम सरीरगंसि पक्खिवित्तए, तं सेयं खलु ममं एयं पुरिसं गिoिहत्तए तिकट्टु उद्धाइए । सेsविय आगासे उप्पइए, तेण य खम्भे आसाइए, महया महया सदेणं
कोलाहले कए । ४. तर
भारिया कोलाहलं सोच्चा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छ, उवागच्छत्ता एवं वयासी - किष्णं देवाणुपिया ! तुभेहिं महया महया सदेणं कोलाहले कए ? तर णं से सुरादेवे
भगन्दरे ६ । अरिसा ७ अजीरए ८ दिट्ठी ९ मुद्धसूले १० अकारण ११ ||१|| अच्छिवेयणा १३ कण्णवेयणा १३ कण्डू १४ उदरे १५ कोढे १६ ।।' अकारकः - अरोचकः ॥
इति उपासकदशानां चतुर्थाध्ययनविवरणं समाप्तम् ॥
४ अध्यय
नम् ।
॥६३॥