SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥६३॥ तर णं से देवे सुरादेवं समणोवासयं चउत्यंपि एवं वयासी-हं भो सुरादेवा ! समणोवासया ! अपत्थियपत्थया ४ जाव न परिच्चयसि तो ते अज्ज सरीरंसि जमगसमगमेव सोलस रोगायङ्क पक्खिवामि, तं जहा- सासे, कासे, जाव कोढे, जहा गं तुमं अट्टदुहट्ट० जाव ववरोविज्जसि । तर गं से सुरादेवे समणोवासए जाव विरह । एवं देवो दोच्चपि तच्चपि भणइ जाव ववरोविज्जसि । ३. तर णं तस्स सुरादेवस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तच्चपि एवं वृत्तस्स समाणस्स इमेयारूवे अथ ४ - अहो णं इमे पुरिसे अणारिए जाव समायरह, जेणं ममं जेहं पुत्तं जाव कणीयसं जाव आयञ्च, जेsवि य इमे सोलस रोगायङ्का तेऽवि य इच्छ मम सरीरगंसि पक्खिवित्तए, तं सेयं खलु ममं एयं पुरिसं गिoिहत्तए तिकट्टु उद्धाइए । सेsविय आगासे उप्पइए, तेण य खम्भे आसाइए, महया महया सदेणं कोलाहले कए । ४. तर भारिया कोलाहलं सोच्चा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छ, उवागच्छत्ता एवं वयासी - किष्णं देवाणुपिया ! तुभेहिं महया महया सदेणं कोलाहले कए ? तर णं से सुरादेवे भगन्दरे ६ । अरिसा ७ अजीरए ८ दिट्ठी ९ मुद्धसूले १० अकारण ११ ||१|| अच्छिवेयणा १३ कण्णवेयणा १३ कण्डू १४ उदरे १५ कोढे १६ ।।' अकारकः - अरोचकः ॥ इति उपासकदशानां चतुर्थाध्ययनविवरणं समाप्तम् ॥ ४ अध्यय नम् । ॥६३॥
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy