________________
उपासक दशाः
॥५७ ।
૧૫
समणोवासया ! जहा कामदेवो जाव न भञ्जसि तो ते अहं अज्ज जेहूं पुत्तं साओ गिहाओ नीणेमि, नीणेत्ता तव अग्गओ घामि, घाएत्ता तओ मंससोल्ले करेमि, करेत्ता आदाणभरियंसि कडाहयंसि अदहेमि, अदहेत्ता तव गायं मंसेण य सोणिएण य आयञ्चामि जहा णं तुमं अदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि ।
३. तए गं से चुलणीपिया समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ । तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पास, पासित्ता दोच्चंपि तच्चपि (चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया ! समणोवासया ! तं चैव भणइ, सो जाव विहरइ । तर णं से देवे चुलणीषियं समणोवासयं अभीयं जाव पासित्ता आमुरुते ४ चुलणीपियस्स समणोवासयस्स जेहं पुत्तं गिहाओ नीणेड़, नीणेत्ता अग्गओ घाएइ, घाएता तओ मंससोल्लए करेइ, करेत्ता आदाणभरियंसि कडाहयंसि अदद्देइ, अद्दहेत्ता चुलणीपियस्स समणोवासयस्स गायं मंसेण य सोणिएण य आयञ्च । तए गं से चुलिणीपिया समणोवासए तं उज्जलं जाव अहियासे । तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पास, पासित्ता दोच्चंपि चुलणीपियं समणोवासयं एवं वयासीहं भो चुलणीपिया ! समणोवासया ! अपत्थियपत्थया ! जाव न भञ्जसि तो ते अहं अज्ज मज्झिमं पुत्तं साओ गिहाओ नीणेमि, नीणेत्ता तव अग्गओ घाएमि, जहा जेहं पुत्तं तहेव भणे, तहेव करेइ । एवं तच्चपि कणीयसं जाव अहियासेइ ।
४. तर गं से देवे चुलणीषियं समणोवासयं अभीयं जाव पासर, पासित्ता चउत्थंपि चुलणीपियं समणो
अध्यय नम् ।
॥५७॥