________________
उपासक
दशाः
॥५८॥
वास एवं वयासी - "हं भो चुलणीपिया ! समणोवासया ! अपत्थियपत्थया ! ४ जइ णं तुमं जाव न भञ्जसि तओ अहं अज्ज जाइमा त माया भद्दा सत्यवाही देवयगुरुजणणी दुकरदुकरकारिया तं ते साओ गिहाओ नीणेमि, नीणेत्ता तव अग्गओ घाएमि, घाएता तओ मंससोल्लए करेमि, करेत्ता आदाणभरियंसि कडाहयंसि अदहेमि, अदहेत्ता तव गायं मंसेण य सोणिएण य आयञ्चामि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चैव जीवियाओ ववरोविजसि । तणं से चुलणीपिया समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ । तए णं से देवे चुलणी पियं समणोवासयं अभीयं जाव विहरमाणं पास, पासित्ता चुलणीपियं समणोवासयं दोच्चंपि तच्चपि एवं वयासीहं भो चुलणीपिया ! समणोवासया ! तदेव जाव ववरोविज्जसि । तए णं तस्स चुलणीपियस्स समणोवासयस्स तेणं देवेणं दोच्चपि तच्चपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए ५ - अहो णं इमे पुरिसे अणारिए अणारियकम्माई समायर, जेणं ममं जेनं पुत्तं साओ गिहाओ नीणेइ, नीणेत्ता मम अग्गओ घाएइ, घाएता जहा कतं तहा चिन्ते जाव गायं आयश्चर, जेणं ममं मज्झिमं पुत्तं साओ गिहाओ जाव सोणिएण य आयञ्चर, जेणं ममं कणीयसं पुत्तं साओ गिहाओ तहेव जाव आयञ्च, जाsवि य णं इमा ममं माया भद्दा सत्थवाही देवयगुरुजणणी दुरदुरकारिया तंपि य णं इच्छ साओ गिहाओ नीणेत्ता मम अग्गओ घात्तए, तं सेयं खलु ममं एवं पुरिसं गिव्हित्तर तिकट्टु उद्घाइए, सेsवि य आगासे उप्पइए, तेणं च खम्भे आसाइए, महया महया संदेणं कोलाहले कर, तए णं सा भद्दा सत्यवाही तं कोलाहलसदं सोच्चा निसम्म जेणेव चुलणीपिया समणोवासए तेणेव
३ अध्यय
नम् ।
॥५८॥