SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उपासक दशा: ॥५६॥ तइयं अज्झयणं । ४३ अध्यर नम् । १. उक्खेवो तइयस्स अज्झयणस्स । एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणारसी नाम नयरी, कोढए चेइए, जियसवें राया। तल्थ णं वाणारसीए नगरीए चुलणीपिया, नाम गाहावई परिवसइ, अड्डे जाव अपरिभूए। ॥५६॥ सामा भारिया । अट्ट हिरण्णकोडीओ निहाणपत्ताओ, अट्ट बुडिपउत्ताओ, अट्ठ पवित्थरपउत्ताओ, अट्ट वया दसगोमाहस्सिएणं वएणं, जहा आणन्दे राईसर० जाव सव्वकज्जवट्ठावए यावि होत्था । सामी समोसढे, परिसा निग्गया, चुलणीपियावि जहा आणन्दो तहा निग्गओ, तहेव गिहिधम्म पडिवज्जइ । गोयमपुच्छा तहेव सेसं जहा कामदेवस्स जाव पोसहसालाए पोसहिए बम्भचारी समणस्स भगवओ महावीरस्म अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ता णं विहरइ ।। २. तए णं तस्स चुलणीपियस्स समणोधासयस पुयरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउन्भूए । तए णं से देवे एगं नीलुप्पल. जाव असिं गहाय चुलणीपियं समणोवासयं एवं बयासी-हं भो चुलणीपिया ! | १ अथ तृतीयं व्याख्यायते, तच्च सुगममेव, नवरं ' उम्खेवो 'त्ति उपक्षेपः-उपोद्घातः तृतीयाध्ययनस्य वाच्यः, स चायम् -जइ णं मन्ते ! समणेणं भगवया जाव सम्पत्तेणं उवासगदसाणं दोच्चस्स अज्झयणस्स अयभट्ठे पण्णत्ते, तच्चस्स णं भन्ते ! अज्झयणस्स के अट्ठ पण्णत्त ? इति, कण्ठ्यश्चायम् ॥ तथा क्वचित्कोप्टक चैत्यमधीतं क्वचिन्महाकामवनमिति, श्यामा नाम भार्या ।
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy