________________
उपासक दशाः
॥५५॥
उशस
९. तए णं से कामदेवे समणोवासए पहसं उत्सगपडिमं उवसम्पज्जित्ताणं विहर, तए णं से कामदेवे समणोवासए वहहिं सीव्वएहिं जाव भावेता वीसं वासाई समणोवासगपरियागं पाउणित्ता एकारस गडमा सम्मं कारणं फासेत्ता मासियाए संलेrry अप्पाणं झूसित्ता सहि भत्ताई अणरुणाए छेदेता आलोयपडिकन्ते समाहिपते कालमासे कालं किचा सोहम्मे कप्पे सोहम्मवडिसयस्स महाविमाणस्स पुरस्थिमेणं अरुणाभे विमाणे देवत्ताए उवबन्ने । तत्थ णं अत्थेगइयाणं देवानं चत्तारि पलिओमाई ठिई पण्णत्ता, THEST देव चत्तारि पलिओमाई दिई पण्णत्ता । से णं भन्ते ! कामदेवे ताओ लगाओ आउ खणं भवखणं ठिक्खणं अणन्तरं चयं चत्ता कहिं गमिहि, कर्हि उववज्जिहिइ ? गोयमा ! महाविदेहे वासे सिझes | निवखेवो ।
उत्तर
|| सत्तमस्स अङ्गस्स उवासगदसाणं बीतियं अज्झयणं समत्तं ॥
९. 'निम्खेवओ 'त्ति निगमनवाक्यं वाच्यम्, तच्चेम् एवं खलु जम्बू ! समणेणं जाव सम्पत्तेर्ण दोच्चस्स अज्झयणस्स अयम पण्णत्तेत्ति बेमि ||
इति उपासकदशानां द्वितीयाध्ययनविवरणं समाप्तम् ।
10+
२ अध्यय नम् ।
॥५५॥