SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः २ अध्ययनम् । ॥५४॥ ॥५४॥ रत्तावारालसमयसि एगे देवे अन्तिए पाउन्भूए, तए णं से देवे एगं महं दिव्वं पिसायरूवं विउव्यइ, विउब्धिता आसुरुत्ते ४ एगं महं नीलुप्पल० जाव असिं गहाय तुम एवं बयासी-ई भो कामदेवा ! जार जीवियाओ ववरोविजसि, तं तुम तेणं देवेणं एवं बुने समाणे अभीए जाब विहरसि, एवं वणगरहिया तिण्णिवि उवसग्गा तहेव पडिउच्चारे यया जाय देवो पडिगओ। से नूणं कामदेवा ! अटे समझे ? हन्ता, अस्थि । 'अजो! इसमणे भगवं महावीरे बहवे समणे निग्गन्थे य निग्गन्थीओ य आमन्तेत्ता एवं बयासी-जइ ता अजो! समणोधासगा गिहिणो गिहमज्झाबसन्ता दिब्यमाणुसतिरिक्खजोणिए उबसग्गे सम्म सहन्ति जाव अहियासेन्ति, सक्का पुणाई अजो! समणेहि निग्गन्थेहिं दुवालसङ्गं गणिपिडगं अहिज्जमाणेहिं दिव्बमाणुसतिरिक्खजोणिए सम्मं सहितर जाय अहियासित्तए । तओ ते वहवे समणा निग्गन्था य निग्गन्धीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमदं विणणं पडिसुगन्ति । तए णं से कामदेवे समणोवासए ४० जाव समणं भगवं महावीरं पसिणाई पुच्छइ, अट्ठमादियइ, समणं भगवं महावीरं तिक्खुत्तो वन्दइ नमसइ, वंदित्ता नमंसित्ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। तए णं समणे भगवं महावीरे अन्नया कयाइ चम्पाओ पडिणिक्खमइ, पडि निक्खमित्ता बहिया जणश्यविहारं विहरइ ॥ ८ 'अट्ठ समदृ' 'त्ति अस्त्येषोऽर्थ इत्यर्थः, अथवा अर्थः-मयोदित वस्तु, समर्थः-सङ्गतः, हन्तः इति कोमलामन्त्रणवचनम् । 'अन्जो' त्ति आर्या इत्येवमामन्येवमवादीदिति । 'सहन्ति' ति यावत्करणादिदं दृश्यम्-खमन्ति तितिक्षन्ति, एकार्थाश्चरे, विशेपव्याख्यानमप्येषामस्ति तदन्यतोऽवसेयमिति ।।
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy