SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः २ अध्यय नम् । ॥५३॥ RECORECASSASRAEESAILY तए णं समणे भगवं महावीरे काम देवस्प समणोवासयस तीसे जाव धम्मकहा समत्ता । ८. कामदेवा ! इ समणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी-से नूर्ण कामदेवा । तुम्भं पुव्वएयरस धम्मस्स सिक्खाए उवट्टिए निग्गन्थे वा निग्गी वा विहरमाणे आणाए आराहए भवइ । अगारधम्मं दुमालतविहं आइक्खइ, तंजहा-पञ्चाणुव्वयाई तिष्णि गुणव्वयाई चत्तारि सिक्खावयाई । पञ्च अणुव्वयाई तंजहा-थूलाओ पाणाइवायाओ बेरमणं एवं मुसा वायाओ अविण्णादाणाओ, सदारसन्तोसे इच्छापरिमाणे। तिषिण गुणव्बयाई, जहा-अणद्वादण्डवेरमणं दिसिव्वयं उवभोगपरिभोगपरिमाणं । चत्तारि सिक्खावयाई । तंजहा-सामाइयं देसावगासिथं पोसहोववासो अतिहिसंविभागो, अपच्छिममारणन्तियसलेहणाझूसणा आराहणा । अयमाउसो ! आगारसामाइए धम्मे पण्णते, एयस्य धम्मस्स सिक्खाए उवट्टिए समणोवासए समणोवासिया वा विहरमाणे अण.ए. आराहए भवह। तए णं सा महइमहालि या मणूसपरिसा समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हत० जाय हियया उद्राए उट्रेइ, उट्रेता समणं भगवं महावीरं तिकबुत्तो आयाहिणपयाहिणं करेइ, करेत्ता बन्दइ नमसइ, बंदित्ता नमंसित्ता ४.त्थेगइया मुण्डा भवित्ता अगाराओ अणगारियं पव्वइया, अत्थेगइया पश्चाणुव्वइयं सत्तसिक्खावइथं दुवालसविहं गिहिधम्म पडिवन्ना । अबसेसा णं परिसा समणं भगवं महावीरं वन्धित्ता नमंसित्ता एवं व यासी-सुयक्खाप णं भन्ते ! निग्गन्ये पावयणे, एवं सुपण ते भेइतः, सभासिए वचनव्यक्तितः. सविणीए सष्ठ शिष्येषु विनियोजनात , सुभावित तत्त्वमणनात् , अणुत्तरे भन्ते ! निपान्थे पावयणे, धर्म तं आइाखमाणा उवसमं । आइक्खह, क्रोधाग्रिनिग्रहमित्यर्थः, उवसमं आइस्खमाणा विवेगं आइक्खह, बाह्यग्रन्थत्यागमित्यर्थः, विवेगं आइकखगाणः वेरमणं आइक्खह, मनोनिवृत्तिमित्यर्थः, धेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह, धर्ममुपशमादिस्वरूप बृथति हयम् । नस्थि पं अण्णे केइ समणे बा माहणे वा जे परिसं धम्ममाइक्खित्तए प्रभुरिति शेषः, किमङ्ग पुण एत्तो उत्तरतरं ? एवं बंदित्ता जामेव विसं पाउन्भूया तामेव दिसं पडिगयत्ति ।।
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy