SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥५२॥ दिसाओ उज्जोएमाणा पभासेमाणा गइकलाणा ठिइकलाणा आगमेसिभद्दा पासाईया दरसणिज्जा अभिख्या पडिवा, तमाइक्खइ' । यदि धर्मफलं तदाख्याति । तथा एवं खलु चाहिं ठाणेहिं जीवा नेरइयत्ताए कम्मं पकरेन्ति, एवमिति वमाणप्रकारेणेति । नेरइयत्ताए कम्मं पकरेत्ता नेरइएस उववज्जन्ति, तंजा-महारम्भयाए महापरिग्गहयाए पञ्चेन्द्रियवणं कुणिमाहारेणं' । 'कुणिमं'ति मांसम् एवं च एणं अभिलावेणं तिरिक्खजोणिएसु माइल्याए अलियवयणेणं उक्कणयाए वचणयाए । तत्र माया-वञ्चनबुद्धिः, उत्कञ्चनंमुग्धवचनप्रवृत्तस्य समीपवर्तिविदग्धचित्तरक्षणार्थ क्षणमव्यापारतया अवस्थानम्, वञ्चनं प्रतारणम् ॥ मणूसेसु पगइमद्दयाए पगइविणीयया साणुकोसाए अमच्छरियाए । प्रकृतिभद्रकता - स्वभावत एवापरोपतापिता, अनुक्रोशो दया । देवेसु सरागसंजमेणं संजमासंजमेणं अकामनिज्जरा बालतवोकम्मेणं, तमाइक्खइ || यदेवमुक्तरूपं नारकत्वादिनिबन्धनं तदाख्यातीत्यर्थः । तथा "जह नरया गम्मन्ती जे नया जाय वेदणा नरए । सारीरमाणसाई दुक्खाई तिरिक्खजोणीए || १ || माणुस्सं च अणिच्चं वाहिजरामरणवेयणापरं । देवे य देवलोए देवेहिं देवसोक्ख'ई ||२|| देवांश्च देवलोकान् देवेषु देवसौख्यान्वाख्यातीति ।। नरगं तिरिक्खजोणि माणुसभावं च देवलोगं च । सिद्धिं च सिद्धवसहिं छज्जीवाणेयं परिकद्देइ || ३ || जह जीवा वसन्ती मुञ्चन्ति जह य सङ्किलिस्सन्ति । जह दुक्खाणं अन्तं क केई अपविद्धा || ४ || अड्डा अट्टियचित्ता जह जीवा दुक्खसागरमुवेन्ति । जह वैरामुवगया कम्मसमुग्गं विहाडेन्ति ||५|| आर्ताः -शरीरतो दुःखिताः अतितचित्ताः-शोकादिपीडिताः, आर्त्ताद्वा ध्यानविशेषार्त्तितचित्ता इति । जह रागेण कहाणं कम्माणं पावओ फलवि बागो । जह य परिहीणकम्मा सिद्धा सिद्धालयमुवेन्ति ||६||" अथानुष्ठेयानुप्रानलक्षणं धर्ममाह- 'तमेव धम्मं दुविहमा इक्खियं येन धर्मेण सिद्धाः सिद्धालयमुपयन्ति स एव धर्मो द्विविध आख्यात इत्यर्थः तंजहा- आगारधम्मां च अणगारधम्मं च । अणगारधम्मो इह खलु सव्वओ-सर्वान् धनधान्यादिप्रकारानाश्रित्य 'सव्वत्ताए' सर्वात्मना, सर्वैरात्मपरिणामैरित्यर्थः आगाराओ अणगारयं पव्वइयस्स सव्वाओ पाणाइवायाओ वेरमणं, एवं मुसावायअदिष्णादाण मेहुणपरिगहराई भोयणाओ वेरमणं, अयमा उसो ! अणगारसामाइ धम्मे पण्णत्ते । २ अध्यय नम् । ॥५२॥
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy