SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 567 २ अध्यय उपासक दशाः नम् । ॥५१॥ ॥५ ॥ पेसुन्ने अरइरई परपरिवाए मायामोसे मिच्छाईसगसल्ले, अस्थि पाणाइवायवेरमणे जाव कोहविवेगे जाव मिच्छादंसरसल्लविवेगे कि बहुना ? सव्वं अस्थिभावं अस्थित्ति वयइ, सव्वं नस्थिभावं नस्थित्ति वयइ, सुचिण्णा कम्मा सुचिण्णफला भवन्ति' सुचरिताः-क्रिया दानादिकाः सुचीर्ण फलाः-पुण्यफला भवन्तीत्यर्थः । 'दुचिण्णा कम्मा दुचिण्णफला भवन्ति, फुसइ पुण्णपावे' बन्नात्यात्मा शुभाशुभकर्मणी, न पुनः साङ्खयमतेनेव न बध्यते । 'पचायन्ति जीवा' प्रत्याजायन्ते उत्पद्यन्ते इत्यर्थः, 'सफले कल्लाणपावए' इष्टानिष्टफलं शुभाशुभं कर्मेत्यर्थः, 'धम्ममाइक्खह' अनन्तरोक्तं झयश्रद्धेयज्ञानश्रद्धानरूपमाचष्टे इत्यर्थः । तथा 'इणमेव निग्गन्थे पावयणे सच्चे' इदमेव-प्रत्यक्षं नैन्यं प्रवचन-जिनशासन सत्यं-सद्भूतं कपादिशुद्धत्वा-सुवर्णवत् 'अणुत्तरे' अविद्यमानप्रधानतरम्, 'केवलिए' अद्वितीयं 'संसुद्धे' निहों ‘पडिपुण्णे' सद्गुणभृतं 'नेयाउए' नैयायिक-न्यायनिष्ठम् 'सल्लगत्तणे' मायादिशल्यकर्त्तनम् , 'सिद्धिमगे' हितप्राप्तिपथः, 'मुत्तिमगे' अहितविच्युतेरुपायः, 'निव्वाणम. गे' सिद्धिक्षेत्रावाप्तिपथः, 'परिनिव्वाणमग्गे' कर्माभावप्रभवसुखोपायः, 'सब्बदुक्खप्पहीणमग्गे' सकलदुःखक्षयोपायः, इइमेव प्राचनं कला. प्ररूपयति-इत्थं ठिया जीवा सिझंति निष्ठितार्थतया, बुज्झन्ति केवलितया, मुच्चन्ति कर्मभिः परिणिव्यायन्ति--स्वथीभवन्ति । किमुक्तं भवति ? सव्वदुक्खाणमन्तं करेन्ति, 'एगच्चा पुण एगे भयन्तारो' एकार्या-अद्वितीयपूज्याः संयमानुष्ठाने वा असदृशी अर्चा-शरीरं येषां ते एकार्चाः, ते पुनरेके वेचन ये न सिध्यन्ति ते भक्तारो-निम्रन्थप्रवचनसेवका भदन्ता वा भट्टारका भवत्रातारो वा, 'पुवकम्मावसेसेणं अन्नतरेसु देवलोगेनु देवत्ताए उववत्तारो भवन्ति महिड्ढि पसु महज्जुइएसु महाजसे सु महाबलेसु महाणुभावेसु महासुक्खेसु दूरङ्गण्सु चिरट्रिइएसु । ते णं तत्थ देवा भवन्ति महिड्ढिया जाब चिरद्विइया हारविराइयवच्छा कडगतुडियथम्भियभुया अङ्गदकुण्डलमढगण्डतलकण्णपीढधारी विचित्तहत्थाभरणा विचित्तमालामउलीम उडा-विदीप्तानि विचित्राणि वा 'मउली'त्ति मुकुटविशेषः । कल्लाणपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोन्दी पलम्बवणमालाधरा दिव्वेणं वण्णेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अचीए दिव्वेणं तेएणं दिव्वाए लेसाए दस
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy