________________
567
२ अध्यय
उपासक दशाः
नम् ।
॥५१॥
॥५
॥
पेसुन्ने अरइरई परपरिवाए मायामोसे मिच्छाईसगसल्ले, अस्थि पाणाइवायवेरमणे जाव कोहविवेगे जाव मिच्छादंसरसल्लविवेगे कि बहुना ? सव्वं अस्थिभावं अस्थित्ति वयइ, सव्वं नस्थिभावं नस्थित्ति वयइ, सुचिण्णा कम्मा सुचिण्णफला भवन्ति' सुचरिताः-क्रिया दानादिकाः सुचीर्ण फलाः-पुण्यफला भवन्तीत्यर्थः । 'दुचिण्णा कम्मा दुचिण्णफला भवन्ति, फुसइ पुण्णपावे' बन्नात्यात्मा शुभाशुभकर्मणी, न पुनः साङ्खयमतेनेव न बध्यते । 'पचायन्ति जीवा' प्रत्याजायन्ते उत्पद्यन्ते इत्यर्थः, 'सफले कल्लाणपावए' इष्टानिष्टफलं शुभाशुभं कर्मेत्यर्थः, 'धम्ममाइक्खह' अनन्तरोक्तं झयश्रद्धेयज्ञानश्रद्धानरूपमाचष्टे इत्यर्थः । तथा 'इणमेव निग्गन्थे पावयणे सच्चे' इदमेव-प्रत्यक्षं नैन्यं प्रवचन-जिनशासन सत्यं-सद्भूतं कपादिशुद्धत्वा-सुवर्णवत् 'अणुत्तरे' अविद्यमानप्रधानतरम्, 'केवलिए' अद्वितीयं 'संसुद्धे' निहों ‘पडिपुण्णे' सद्गुणभृतं 'नेयाउए' नैयायिक-न्यायनिष्ठम् 'सल्लगत्तणे' मायादिशल्यकर्त्तनम् , 'सिद्धिमगे' हितप्राप्तिपथः, 'मुत्तिमगे' अहितविच्युतेरुपायः, 'निव्वाणम. गे' सिद्धिक्षेत्रावाप्तिपथः, 'परिनिव्वाणमग्गे' कर्माभावप्रभवसुखोपायः, 'सब्बदुक्खप्पहीणमग्गे' सकलदुःखक्षयोपायः, इइमेव प्राचनं कला. प्ररूपयति-इत्थं ठिया जीवा सिझंति निष्ठितार्थतया, बुज्झन्ति केवलितया, मुच्चन्ति कर्मभिः परिणिव्यायन्ति--स्वथीभवन्ति । किमुक्तं भवति ? सव्वदुक्खाणमन्तं करेन्ति, 'एगच्चा पुण एगे भयन्तारो' एकार्या-अद्वितीयपूज्याः संयमानुष्ठाने वा असदृशी अर्चा-शरीरं येषां ते एकार्चाः, ते पुनरेके वेचन ये न सिध्यन्ति ते भक्तारो-निम्रन्थप्रवचनसेवका भदन्ता वा भट्टारका भवत्रातारो वा, 'पुवकम्मावसेसेणं अन्नतरेसु देवलोगेनु देवत्ताए उववत्तारो भवन्ति महिड्ढि पसु महज्जुइएसु महाजसे सु महाबलेसु महाणुभावेसु महासुक्खेसु दूरङ्गण्सु चिरट्रिइएसु । ते णं तत्थ देवा भवन्ति महिड्ढिया जाब चिरद्विइया हारविराइयवच्छा कडगतुडियथम्भियभुया अङ्गदकुण्डलमढगण्डतलकण्णपीढधारी विचित्तहत्थाभरणा विचित्तमालामउलीम उडा-विदीप्तानि विचित्राणि वा 'मउली'त्ति मुकुटविशेषः । कल्लाणपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोन्दी पलम्बवणमालाधरा दिव्वेणं वण्णेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अचीए दिव्वेणं तेएणं दिव्वाए लेसाए दस