________________
उपासक
२ अध्यय. नम् ।
॥४९॥
॥४९॥
७. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ । तए णं से कामदेवे समणोवासए इमीसे कहाए लढे समाणे 'एवं खलु समणे भगवं महावीरे जाव विहरइ, तं सेयं खलु मम समणं भगवं महावीरं वन्दित्ता नमंसित्ता तओ पडिणियत्तस्स पोसह पारित्तए'त्ति कटु एवं सम्पेहेइ, संपेहिता सुद्धप्पावेसाई वत्थाई जाव अप्पमहग्ध० जाव मणुस्सवग्गुरापरिक्खित्ते सयाओ गिहाओ पडिणिक्खमा, पडिनिक्खमि त्ता चम्पं नगरि मज्झंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पुष्णभद्दे चेइए जहा संखो जाव पज्जुवासइ । चरणे न प्रवर्तिष्ये इति गम्यते ।।
७. 'जहा संखो' त्ति यथा शङ्खः श्रावको भगवत्यामभिहितस्तथाऽयमपि वक्तव्यः, अयमभिप्राय:-अन्ये पञ्चविधमभिगमं सचित्तद्रव्यव्युत्सर्गादिक समवसरणप्रवेशे विदधति, शङ्ख: पुनः पौषधिकत्वेन सचेतनादिद्रव्याणामभावात्तन्न वृत्तवान्, अयमपि पौषधिक इति शङ्खनोपभितः । यावत्करणादिदं दृष्टव्यम्-'जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उबागच्छित्ता सभणं भगवं महावीरं तिक्खुत्तो आयाहिणं पवाहिणं करेइ, करेत्ता बन्दइ नमसइ, वंदित्ता नमंसित्ता नच्चासन्ने नाइदूरे सूरसूसमाणे नमसमाणे अभिमुहे पञ्जलि उडे पज्जुवासइत्ति ।। 'तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयरस तीसे य' इत आरभ्य औपपातिकाधीतं सूत्रं तावद्वक्तव्यं यावद्धर्मकथा समाप्ता परिषच्च प्रतिगता, तच्चैवं सविशेषमुपदर्यते-'ताए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस तीसे य महइमहालियाए-तस्याश्च महातिमहत्या इत्यर्थः, 'इसिपरिसाए मुणिपरिसार जइपरिसाप' तत्र पश्यन्तीति पयः अवध्यादिज्ञानवन्तः, मुनयो-वाचंयमाः, यतयो धर्मक्रियासु प्रयतमानाः, 'अणेगस यवदाए अनेकशतप्रमाणानि वृन्दानि यस्यां सा तथा, 'अणेगसयवन्दपरिवाराए'
अनेकशतप्रमाणानि यानि वृन्दानि तानि परिवारो यस्या सा तथा, तस्या धर्म परिकथयतीति सम्बन्धः । किम्भूतो भगवान् ? शश 'ओहबले अइबले' महब्बले' ओघवलः--अव्यवच्छिन्नबलः, अतिबल:-अतिक्रान्ताशेवपुरुषामरतिर्यग्बलः, महाबलः-अप्रमितबलः एतदेव
उ.
५