SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥४८॥ SROSAROOROSCORMALS दब्भसंथारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णति उवसम्पज्जित्ता णं विहरइ, नो खलु से ८२ अध्ययसक्को केणइ देवेण वा दाणवेण वा जाव गन्धव्वेण वा निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा नम् । विपरिणामित्तए वा। तए णं अहं सकस्स देविन्दस्स देवरण्णो एयमढे असदहमाणे ३ इहं हव्वमागए, तं ॥४८॥ अहो णं देवाणुप्पिया ! इड्डी ६ लद्धा ३, तं दिट्ठा णं देवाणुप्पिया ! इड्री जाब अभिसमन्नागया, तं खामेमि णं देवाणुप्पिया ! खमन्तु मज्झ देवाणुप्पिया ! खन्तुमरहन्ति णं देवाणुप्पिया ! नाई 'भुजो करणयाए' तिकटु पायवडिए पञ्जलि उडे एयमद्वं भुजो भुजो खामेइ, खामेत्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए । तए णं से कामदेवे समणोवासए निरुवसग्गं तिकटु पडिम पारेइ ।। लोगपालाणं अटुण्हं अग्गमहिसीणं सपरिवाराणं निण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिबईणं चउण्हं च उगसीणं आयरक्खदेवसाहस्सीणं' ति । तत्र त्रायस्त्रिंशाः-पूज्या महत्तरकल्पाः, चत्वारो लोकपालाः पूर्वादिदिगविपतयः सोमयमवरुणवैश्रवणाख्याः, अष्टौ अग्रमहिष्यः-प्रधानभार्याः, तत्परिवारः प्रत्येकं पञ्च सहस्राणि, सर्वमीलने चत्वारिंशत्सहस्राणि, तिस्रः परिषदोऽभ्यनारा मध्यमा बाधा च, सप्तानीकानि-पदातिगजाश्वरथवृषभभात्पञ्च सांग्रामिकाणि, गन्धर्वानीकं नाटयानीकं चेति सप्त, अनीकाधिपतयश्च सप्तैवम्प्रधानः पत्तिः प्रधानो गज एवमन्येऽपि, आत्मरक्षा-अङ्गरक्षास्तेषां चतस्रः सहस्राणां चतुरशीत्यः, आख्याति-सामान्यतो भापते, विशेषत एतदेव प्रज्ञापयति-प्ररूपयतीति पदद्वयेन क्रमेणोच्यत इति । 'देवेण वा' इत्यादी यावत्करण,देवं द्रष्टव्यम्-'जम्खण वा रक्खसेण वा किन्नरेण वा किम्पुरिसेण वा महोरगेण वा गन्धब्वेण वा' इति । 'इड्ढी' इत्यादि । यावत्करणादि दृश्यम्-'जुई जसो बलं पीरियं पुरिसकारपरकमे'त्ति । 'नाई भुज्जो करणयाए' न-नैव, 'आईति निपाता वाक्यालङ्कारे अवधारणे वा, भूयःकरणतायां-पुनरा
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy