________________
उपासक दशाः
॥४५॥
दुरुहामि, दुरुहिता पच्छिमेणं भाएणं तिक्खुत्तो गी वेढेमि, वेढेत्ता तिववाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निकुडूमि, जहा णं तुमं अट्टदुइवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि । तए णं से कामदेवे समणोवासए
ID२ अध्ययतेणं देवेणं सप्परूवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, सोऽवि दोच्चपि तच्चपि भणइ। कामदेवोऽपि जाव
नम् । विहरइ । तए णं से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ, पासित्ता आसुरुत्ते ४ कामदेवस्स
॥४५॥ समणोवासयस्स सरसरस्स कायं दुरुहइ, दुरुहिता पच्छिमभायेणं तिक्खुत्तो गीवं वेढेइ, वेढेत्ता तिक्खाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निकुटेइ । तए णं से कामदेवे समणोवासए तं उज्जलं जाव अहियासेइ ॥
६ तए ण से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ, पासित्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते ३ सणियं सणियं कुटिलो वक्रत्वात् जटिलः केशसटायोगात् कर्कशो निष्ठुरो नम्रताया अभावात् विकटो विस्तीणों यः स्फटाटोपः-फणाडम्बरं तत्करणे दक्षम् उत्कटस्फुटकुटिलजटिलकर्कशविकटस्फटाटोपकरण इक्षम्, तथा 'लोहागरधम्ममाणधमधमेन्तघोसं' लोहाकरस्येव ध्यायमानस्य भस्त्रावातेनोद्दीप्यमानस्य धमधमायमानस्य धमधमेत्येवंशब्दायमानस्य घोषः-शरदो यस्य तत्तथा, इह च विशेष्यस्य पूर्वनिपातः प्राकृतत्वादिति । 'अणागलियतिव्वपयण्डरोस' अनाकलितः - अप्रमितोऽनर्गलितो वा निरोधुमशक्यस्तीत्रप्रचण्ड:-अतिप्रकृष्टो रोषो यस्य तत्तथा, 'सरसरस्स'-त्ति लौकिकानुकरणभाषा, ‘पच्छिमेणं भागणं' ति पुच्छेनेत्यर्थः 'निकुट्टेमि' त्ति निकुटुयामि-प्रहण्मि, 'उजलं' ति उज्ज्वला विपक्षलेशेनाप्यकलङ्किताम्, विपुलां शरीरव्यापकत्वात् , कर्कशां कर्कशद्रव्यमिवानिष्ठाम् , प्रगाढां-प्रकर्षवती चण्डा-रौद्रां दुःखां दुःखरूपा न सुखामित्यर्थः, किमुक्तं भवति-'दुरहि यासं' ति दुरधिसह्यामिति ।।