SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥४६॥ पच्चीसकर, पच्चीस कित्ता पोसहसालाओ पडिणिक्खमइ, पडिनिक्खमित्ता दिव्वं सप्परूवं विष्वजह, विप्पजहित्ता एगं महं दिव्वं देवरूवं उिन्वर, हारविराइयवच्छं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं पासाईयं दरिसणिज्जं अभिवं पडिरूवं दिव्वं देवरूवं विउच्चइ, विउच्चित्ता कामदेवस्स समणोवासयस्स पोसहसालं अणुष्पविसइ, अणुष्पविसित्ता अन्तलिक्ख पडिवन्ने सखिखिणियाई पञ्चवण्णाई वत्थाई पररपरिहिए कामदेवं समणोवासयं एवं व्यासी-हं भो कामदेवा ! समणोवासया ! धन्ने सि णं तुमं देवाप्पिया ! सपुण्णे कयत्थे कयलक्खणे, मुलद्धे णं तव देवाणुपिया ! ६. 'हारविराइयवच्छंमित्यादौ यावत्करणादिदं दृश्यम् - कडगतुडियथम्भियभुयं अङ्गदकुण्डलमट्टगण्डतलकण्णपीढधारिं विचित्तहत्थाभर विचित्तनाला मउलि कल्लाणगपवस्वत्थपरिहिये कल्लाणगपवरमल्लाणुले वणधरं भासुरवो पलम्बवणमालधरं दिव्वेणं लवणेणं दिव्वेणं गन्वेणं दिव्वेणं फासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संठाणेणं दिव्वाए इडीए दिव्वाए जुईए दिव्वाए पसाए दिव्वाए छायाए दिव्वाए अवीए दिव्वेणं तेएणं दिव्वाए लेसाएत्ति कण्ठचम्। नवरं कटकानि- कङ्कणविशेषः त्रुटितानि - बाहुरक्षकास्ताभिरतिवहुत्वात्स्तम्भितौस्तब्धीकृतौ भुजौ यस्य तत्तथा, अङ्गदे च केयूरे कुण्डले च प्रतीते, मृष्टगण्डतले -वृष्टगण्डे ये कर्णपीठाभिधाने कर्णाभरणे ते च धारयति यत्तत्तथा, तथा विचित्रमालाप्रवानो मौलि:- मुकुटं मस्तकं वा यस्य तत्तथा, कल्याणकम् - अनुपहतं प्रवरं वस्त्रं परिहितं येन तत्तथा, कल्याणकानि-प्रवराणि माल्यानि कुसुमानि अनुलेपनानि च धारयति यत्तत्तथा भास्वरबन्दी के दीप्तशरीरम्, प्रलम्बा या वनमालाआभरणविशेषस्तां धारयति यत्तत्तथा, दिव्येन वर्णेन युक्तमिति गम्यते, एवं सर्वत्र । नवरं ऋद्धया-विमानवस्त्रभूषणादिकया, युक्त्याइष्ट परिवारादियोगेन प्रभया - प्रभावेन, छायया प्रतिविम्वेन, अर्चिणादीतिज्वालया, तेजसा कान्त्या, लेश्यया-आत्मपरिणामेन उद्योतयत्प्रकाशयत्, प्रभासयत्-शोभयदिति, प्रासादीयं चित्ताहादक दर्शनीयं यत्पश्यच्चक्षुर्न श्राम्यति, अभिरूपं - मनोज्ञं प्रतिरूपं द्रष्टारं प्रति रूपं यस्व | 'विकु' वैक्रियं कृत्वा 'अन्तरिक्षप्रतिपन्नः' आकाशस्थितः, 'सकिङ्किणीकानि क्षुद्रघण्टिकोपेतानि । 'सके देविन्दे' इत्यादी २ अध्यय नम् । ॥४६॥
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy