SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ २ अध्यय कर नम् । ॥४४|| उपासक 16 सोण्डाए निण्हेइ, गिण्डित्ता उई वेहासं उनिहर, उचिहित्ता तिखेहिं दन्तमुसलेहिं पडिच्छइ, पडिच्छित्ता अहे धरणितलंसि दशा: 1 तिक्खुत्तो पाएमु लोलेइ । तए णं रो कामदेवे समणोवासए व उज्जलं जाव अहियासेइ ॥ तर णं से देवे हस्थिरू वे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं सणियं पच्चीसकइ, पच्चोसकि॥४४॥ त्ता पोसहसालाओ पडिमिक्खमइ, पडि निक्खमित्ता दिव्वं हथिरूवं विप्पजहइ, विप्पजहित्ता एगं महं दिव्यं सप्परूवं विउब्बइ। उग्गविसं चण्डविसं घोरविसं महाकायं मसीम्रसकालगं नयण विसरोसपुण्णं अंजणपुंजनिगरप्पनासं रत्तच्छं लोहियलोयणं जमलजुयलचञ्चलजीहं धरणीयलवेणिभूयं उकड फुडकुडिलजडिलककसवियडफडाडोबकरणदच्छं लोहागरधम्ममाणधमधमेन्तघोसं अणागलियतिब्धचण्डरोसं सप्परूवं विउव्यइ, विउवित्ता जेणेव पोसहसाला जेणेव कामदेवे समणोधासर तेणेव उवागच्छइ, उवागच्छित्ता कामदेवं समणोवासयं एवं बयासी-हं मो कामदेवा! समणोवासया ! जाव न भजेसि तो ते अज्जेव अहं सरसरस्स कायं ५. 'उग्गविसं' इत्यादीनि सारूपविशेषणानि काचिद्यावच्छ होपात्तानि क्वचित्साक्षादुक्तानि दृश्यन्ते, तत्र उग्रविपं- दुरधिसह्यविषम्, चण्डविषम् ; अल्पकालेनैव दृष्टशरीरव्यापकविषत्वात् , घोरविपं मारकत्वात् , महाकाय-महाशरीरम् , मपीमूषाकालकम् , नयनविषेग-दृष्टिविषेण रोषेण च पूर्ण नयनविपरोषपूर्णम् , अञ्जानपुखाना-कज्जलोत्कराणां यो निकर:-समूहस्तद्वत्प्रकाशो यस्य तदञ्जनपुञ्जनिकरप्रकाशम् , रताळंलोहेलोचनम् , गलयोः - समस्थयोयुगलं- चञ्चलपलन्योरत्यर्थ चपलयोर्जियो यस्य तद्यमलयुगल चञ्चल जिहम् , धरणीतलस्य वेणीव-केशबन्धविशेष इव कृष्णत्वदीर्थत्वाभ्यामिति धरणीतलवेणिभूतम् , उत्कटोऽनभिभवनीयत्वात् सुटो व्यक्तो भासुरतथा दृश्यत्वात्
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy