SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः २ अध्यय नम् । ॥४३॥ ॥४३॥ सुजाय पुरओ उदग्गं पिओ बारा अया कुच्छि अलम्बकुन्छि पलम्बलम्बोदराधरकर अभुग्गयमउलमल्लियाविमलधवलदन्त कञ्चणको पीपविठ्ठदन आगामियचामललियसविल्लियग्गसोण्डं कुम्मपडिपुण्णचलणं वीसइनक्खं अल्लीणपमाणजुनपुच्छ मतं मेहमिव गुलगुलेन्तं मणपवणजइण वेगं दिव्यं हथिरुवं विउव्यइ । विउवित्ता जेणेव पोसहसाला जेणेव कामदेव समगोवालए तेणेव उवागच्छइ, उबागच्छिता कामदेवं समणोधासयं एवं क्यासी-हं भो कामदेवा ! समणोवासया ! तहेव भणइ जाव न भजेसि, तो ते अज अहं सोडाए गिहामि, गिण्डित्ता पोसहसालाओ नीमि, नीणित्ता उई वेहासं उबिहामि, उविहिता तिवखेहिं दन्तमुसले हिं पडिच्छामि पडिच्छित्ता अहे धरणितलंति तिखुतो पारसु लोलेमि, जहा णं तुमं अदुहट्टवस? अकाले चेव जीवियाओ ववरोविज्जति'। तए णं से कामदेवे समणोवासए तेणं देवेणं हस्थिरूवेणं एवं बुने समाणे अभीए जाब विहाइ । तए से देवे हस्थिरुवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासित्ता दोच्चंपि तच्चपि कामदेवं समयोपासयं एवं बयासी-हं भो कामदेवा ! तहेव जाव' सोऽवि विहरइ। तए णं से देवे हत्थिरूवे कामदेवं समगोपासयं अभीयं जार विहरमाणं पासइ, पासित्ता आसुरुत्ते ४ कामदेवं समणोवासयं जातकुड्मला या गल्लिका - विकिलस्जद्वत् विमलबवली पन्तो यस्य, अथवा प्राकृतत्वान्मल्लिकामुकुलबदभ्युद्गतो जन्नतौ विमल्धबलौ च दन्तो यस्य तदभ्युद्तमुकुलमल्लिकाविमलयवल इन्तम् , काञ्चनकोशीप्रविष्टवन्तम् , कोशी-प्रतिमा, आनामितम्-ईषन्नामितं यच्चापंधनुस्तद्वद्या ललिता च-विलासवती संवेल्लिता च-वेल्लन्ती सङ्कोचितः वा अप्रशुण्डा-शुण्ठाग्रं यस्य तत्तथा, कूर्मवत्कूर्माकाराः प्रति पूर्णाश्चरणा यस्य तत्तथा, विशतिनखम् , आलीनप्रमाणयुक्त हुन्छमिति कण्ठयम् ।। (RESORRECRUCRORSCORNESS
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy