SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः २ अध्ययनम् । ॥४२॥ ॥४२॥ SCRECORRECORRECARE पासिता दोच्चंपि कामदेवं एवं वयासी-'ह भो कामदेवा ! समणोवासया ! अपस्थिपपत्थिया ! जइ णं तुमं अज्ज जाव रोविजसि । तए णं से कामदेवे समणोधासए तेणं देवेणं दोच्चंपि एवं वुत्ते समाणे अभीए जाब धम्मज्झाणोवगए विहरइ । तए णं से देवे पिसायरूवे कामदेवं समगोवासयं अभीयं जाव विहरमाणं पासइ । पासित्ता आसुरत्ते तिबलियं भिउडि निडाले साहटु कामदेवं समणोपासयं नीलुप्पल० जाव असिणा खण्डाखण्डि करेइ । तए णं से कामदेवे समणोधासए तं उज्जलं जाब दुरहियासं वेयणं सम्मं सहइ जाब अहियासेइ । ४. तए णं से देव पिसायरू कामदेवं रामणोवासयं अभीयं जाब विहरमाणं पासइ । पासित्ता जाहे नो संचाएइ कामदेवं समगोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते सणियं सगियं पच्चोसकइ, पच्चोसक्कित्ता पोसहसालाओ पडिणिक्खमइ, पडिनिक्खमि| त्ता दिव्यं पिसायरूवं विप्पजहइ विप्पजहिता एगं महं दिव्वं हत्थिरूवं विउव्बइ, सत्तङ्गपइडियं सम्मं संठियं ३ तिवलिग ति । त्रिवटियां भ्रटि-दृष्टिरचनाविशेषम् ललाटे 'संहत्य' विधायेति चलयितुमन्यथाकत, चलनं च द्विधा-संशयद्वारेण विपर्ययद्वारेण च, तत्र क्षोमयितुगिति संशयतो विपरिणमयितुमिति च विपर्थयतः ।। ४. प्रान्तादयः समानार्थाः । 'सत्तङ्गपइदियोति सप्ताङ्गानि-चत्वारः पादाः करः पुच्छं शिश्नं चेति एतानि प्रतिष्ठितानि भूमौ लग्नानि यस्य तत्तथा, 'सम्भ' मांसोपचयासंस्थितम् । गजलक्ष गोपेतसकलाङ्गोपाङ्गत्वात्सुजातमिव सुजातं पूर्णदिनजातम् , 'पुरओ अग्रत उदग्रं-उच्च समुछितशिर इत्यर्थः, पृष्ठतः' पृष्ठदेशे वराहः-शकरः स इव वशहः प्राकृतत्वान्नपुंसकलिङ्गता, अजाया इव कुभियस्य तदजाकुक्षि, अलम्ब| कुक्षि बलवत्वेन, प्रलम्बो-दीघों लम्बोदरस्येव-गणपतरिव अधर:-ओष्ठः करश्च हस्तो यस्य तत्पल बलम्बोदराधरकरम् , अभ्युद्गतमुकुला
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy