SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥४१॥ RECEROCESSORSCX | मोक्खकंखिया धम्मपिवासिया पुण्ण पित्रासिया सग्गपिवासिया मोक्खपिवासिया नो खलु कप्पइ तव ४२ अध्ययदेवाणुप्पिया ! जं सीलाई बयाई वेरमणाई पञ्चक्खाणाई पोसहोयवासाई चालित्तए वा खोभित्तए वा खण्डित्तए नम् । वा भञ्जित्तए वा उज्झितर वा परिचइत्तर वा, तं जइ णं तुमं अज्ज सीलाई जाय पोसहो यासाई न छसि न भजेसि तो ते अहं अज इमेणं नीलुप्पल. जाव असिणा खण्डाखण्डि करेमि, जहा णं तुमं देवाणुप्पिया ! ॥४१॥ अदुहट्टवसट्टे अकाले वेव जीवियाओ ववरोविज्जसि । तए णं से कामदेवे समणोवासए तेणं देवेणं पिसायरूवेणं एवं वुत्ते समाणे अभीए अतत्थे अणुधिग्गे अक्खुमिए अचलिए असम्भन्ते तुसिणीर धम्मज्झाणोवगए विहरइ । ३ तए णं से देवे पिसायरूवे कामदेवं समणोपासयं अभीयं जाव धम्मज्झाणोवगयं विहरमाणं पासइ, मिलापप्रकर्ष एवोक्तः । 'नो खलु' इत्यादि । न खलु-नैव कल्पन्ते शीलादीनि चलयितुमिति वस्तुस्थितिः, केवलं यदि त्वं तान्यद्य न चलयसि ततोऽहं त्वां खण्डाखण्डि करोमीति वाक्यार्थः । तत्र शीलानि-अणुव्रतानि, व्रतानि-दिग्वतादीनि, विरमणानि-रागादिविरतयः, प्रत्याख्यानानि-नमस्कारसहितार्दानि, पोषधोपवासान-आहारादिभेदेन चतुर्विधान् , 'चालित्तए' भङ्गकान्तरकरणतः, क्षोणयितुं' एतत्पालनविषयं क्षोभं क, खण्डयितुं देशतो, मङ्कतुं सर्वतः, ,उज्झितुं' सर्वस्या देशविरतेस्त्यागतः, परित्यक्तुं' सम्बकत्वस्यापि त्यागादिति । 'अदुहवस 'त्ति आर्तस्य-ध्यानविशेषस्य यो दुहट्टत्ति-दुर्घटो दुःस्थागो दुनिरोधो वशः-पारतन्त्र्यं तेन ऋतः-पीडितः आर्त दुर्घटवशातः, अथवा आर्तेन दुःखातः आतंदुःखार्तः, तथा वन-विषयपारतन्त्र्येण ऋतः-परिगतो वशातः, ततः कर्मधारय इति ।। 'अभीते' इत्यादीन्येकार्थान्यभयप्रकर्षप्रदर्शनार्थानि ।
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy