SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥४०॥ डन्ते अभिगजन्ते भीममुक्कट्टहासे नाणाविहपश्चवाणेहिं लोमेहिं उवचिए एग महं नीलुप्पलगवलगुलियअय- २ अध्ययसिकुसुमप्पगासं असिं खुरधारं गहाय जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ । नम् । उवागच्छित्ता आसुरत्ते रुटे कुविए चण्डि किए मिसिमिसीयमाणे कामदेवं सपणोवासयं एवं वयासी-हं भो कामदेवा ! समगोवासया ! अप्पत्थियपत्थिया दरन्तपन्तलक्खणा हीण गणचाउदसिया हिरिसिरिधिइकित्ति ॥४०॥ परिवज्जिया धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया. धम्मकंखिया पुण्णकंखिया सग्गकखिया सङ्गो येन तत्तथा, पाठान्तरेण 'मूसगकयचुंभलए विच्छुयकयवेगच्छे सप्पकयजण्णोवइए' । तत्र 'चुंभल येत्ति-शेखरः 'विच्छुय'त्ति-वृश्चिका, यज्ञोपवीतं-ब्राह्मणकण्ठसूत्रम् , तथा अभिन्नमुहनयणनक्खवरवग्धचित्तकत्तिनियंसणे अभिन्ना:-अविशीर्णा मुखनयननखा यस्यां सा तथा, Ix सा चासो वरव्य वस्य चित्रा-कर्बुरा कृत्तिश्च-चर्मेति कर्मधारयः, सा निवसन-परिधानं यस्य तत्तथा, 'सरसरुहिरमंसावलित्तगत्ते' सरसाभ्यां रुधिरासाभ्यामवलिप्तं गात्रं यस्य तत्तथा, 'आस्फोट यन्' करास्फोटं कुर्वन् , ' अभिगर्जन्' घनध्वनि मुञ्चन् , भीमो मुक्त:कृतोऽदृट्टहासो-हासविशेपो येन तत्तथा, नानाविधपञ्चवणे रोमभिरुपचित एक महन्नीलोत्पलगवलगुलिकातसीकुसुमग्रकाशमसिं क्षुरधारं गृहीत्वा यत्र पोषधशाला, यत्र कामदेवः श्रमणोपासकस्तत्रोपागच्छति स्मेति । इह गवलं-महिपशुङ्गं, गुलिका-नीली, अतसी-धान्यविशेषः, असिः-खड्गः क्षुरस्येव धारा यस्यातिच्छेदकत्वादसौ क्षुरधारः, 'आसुरुत्ते रुदै कुबिए चण्टुिक्किए मिसिमिसीयमाणे'त्ति एकार्थाः शब्दाः कोपातिशयप्रदर्शनार्थाः । 'अपस्थियपस्थिया' अप्रार्थितप्रार्थिक ! दुरन्तानि-दुष्टपर्यवसानानि प्रान्तानि-असुन्दराणि लक्षणानि यस्य स तथा, 'हाणपुण्णचाउदसि यत्ति हीना-असम्पूर्णा पुण्या चतुर्दशी तिथिजन्मकाले यस्य स हीनपुण्यचतुर्शीका, तदामन्त्रणम् , श्रीहीधृतिकीर्तिवर्जितेति व्यक्तम् , नथा धर्म-श्रुतचारित्रलक्षणं कागयते-अभिलपति यः स धर्मकामः, तस्यामन्त्रणं हे धम्मकामया' ! एवं सर्वपदानि, नवरं पुण्य-शुभप्रकृतिरूपं कर्म, स्वर्गः-तत्फलं मोक्षो-धर्मफलं काङ्घा-अभिलाषातिरेकः पिपासा-काक्षातिरेकः, एवमेतैः पदैरुत्तरोत्तरोऽ ||
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy