________________
x
उपासक दशाः
२ अध्यय
नम् ।
॥३९॥
॥३९॥
ट्ठियासंठाणसंठिया दोऽवि तस्स अरू, अज्जुणगुटं व तस्स जाणूई डिलकुडिलाई विगयवीभच्छदसणाई, जंघाओ कक्खडीओ लोमेहिं उबचियाओ, अहरीसंठाणसंठिया दोऽवि तस्स पाया, अहरीलोढसंठाणसंठियाओ पाएमु अंगुलीओ, सिप्पिपुडसंठिया से नक्खा, लडहमडहजाणुए विगयभग्गभुग्गभुमए अबदालियवयणविवरनिल्लालियग्गजी हे सरडकयमालियाए उन्दुरमालापरिणद्धसुकयचिंधे नउलयकगणपूरे सप्पकयवेगच्छे अप्फोतस्य वृषणो-पोत्रको। तथा 'जमलकोष्ट्रिय' त्ति समतया व्यवस्थापितकुशूलिकाद्वयसंस्थानसंस्थितौ द्वावपि तस्य ऊरू-जो, तथा · अज्जुणगुटुं यत्ति अर्जुनः तृणविशेषस्तस्य गुट्ट-स्तम्बस्तद्वत्तस्य जानुनी, अनन्तरोक्कोपमानस्य साधम्र्य व्यनक्ति-कुटिलकुटिले-अतिबकं विकृतबीभत्सदशने । तथा जो जानुनोरधोवर्तिन्यो 'कक्खडीओ' त्ति कठिने, निर्मासे इत्यर्थः, तथा रोमभिरुपचिते । तथा अधरी-पेषणशिला तत्संस्थानसंस्थितौ द्वावपि तस्य पादी, तथा अधरीलोठः-शिलापुत्रकः तत्संस्थानसंस्थिताः पादयोरगुल्यः, तथा शुक्तिपुटसंस्थिताः 'से' तस्य पादाङ्गुलिनखाः । केशाग्रान्नखायं यावदणितं पिशाचरूपम् , अधुना सामान्येन तद्वर्णनायाह'ल हमाङहजाणुए'त्ति इह प्रस्तावे लडहशब्देन गन्याः पश्चाद्भागवति तदुत्तराङ्गरक्षणार्थ यत्काष्टं तदुच्यते, तच्चं गन्न्यां श्थबन्धनं भवति, एवं च श्मथसन्धिवन्धनत्वालडह इव लट हे महे च स्थूलत्वाल्पदीर्घत्वाभ्यां जानुनी यस्य तत्तथा । विकृते-विकारवत्यो भन्ने-विसंस्थुलतया भुग्ने-बके 5वो यस्व पिशाच रूपस्व रात्तथा । इहान्यदपि विशेषणचतुष्य वाचनान्तरेऽधीयते-'मसिमूसगमहिसकालर' मपीमूपिकामहिपवत्कालकम् , 'मरियमेहवणे' जलभृतमेघवर्ण कालमेवेत्यर्थः, ‘लम्बोद्वे निग्गयदन्ते' प्रतीतमेव । 'अबदारिणत्ति तथा 'अबदारित' विवृतींकृतं वदनलक्षणं विवर येन तत्तथा, तथा 'निर्लालिता' निष्काशिता अग्रजिह्वा-जिह्वाया अग्रभागो येन तत्तथा ततः कर्मधारयः। तथा शरटैः-कृकलासैः कृता मालिका-सा मुण्डे वक्षसि वा येन तत्तथा, तथा उन्दुरमालया-मूपिकस्रजा परिणर्द्ध-परिगतं सुकृत-सुष्टु रचितं चिह्नस्वकीयलाञ्छनं येन तत्तथा, तथा नकुलाभ्या-बभ्रुभ्यां कृते कर्णपूरे-आभरणविशेषी येन तत्तथा, तथा सर्पाभ्यां कृतं वैकक्षम्-उत्तरा